श्रीगणेशाय नम: ॥

गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् । गोवर्द्धनोद्धरं धीरं तं वंदे गोमतीप्रियम् ॥ १ ॥

नारायणं निराकारं नरवीरं नरोत्तमम् । नृसिंहं नागनाथं च तं वन्दे नरकांत्तकम् ॥ २ ॥

पीतांबरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् । पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥ ३ ॥

राघवं रामचन्द्रं च रावणारिं रमापतिम् । राजीवलोचनं रामं तं वन्दे रघुनन्दनम् ॥ ४ ॥

वामनं विश्वरूपं च वासुदेवं च विठ्ठलम् । विश्वेश्वरं विभुं व्यासं तं वंदे वेदवल्लभम् ॥ ५ ॥

दामोदरं दिव्यासिंहं दयालु दीननायकम् । दैत्यारिं देवदेवेशं तं वंदे देवकी सुतम् ॥ ६ ॥

मुरारिं माधवं मत्स्यं मुकुंदं मुष्टिमर्दनम् । मुंजकेशं महाबाहुं तं वंदे मधुसूदनम् ॥ ७ ॥

केशवं कमलाकांतं कामेशं कौस्तुभप्रियम् । कौमोदकीधरं कृष्णं तं वंदे कौरवांतकाम् ॥ ८ ॥

भूधरं भुवनानंदं भूतेशं भूतनायकम् । भावनैकं भुजंगेशं तं वंदे भवनाशनम् ॥ ९ ॥

जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम् । जामदग्न्यं वरं ज्योतिस्तं वंदे जलशायिनम् ॥ १० ॥

चतुर्भुजं चिदानंदं चाणुरमल्लमर्दनम् । चराचरगतं देवं तं वंदे चक्रपाणिनम् ॥ ११ ॥

श्रिय: करं श्रियो नाथं श्रीधरं श्रीकरप्रदम् । श्रीवत्सलधरं सौम्यं तं वंदे श्रीसुरेश्वरम् ॥ १२ ॥

योगीश्वरं यज्ञपतिं यशोदानन्ददायकम् । यमुनाजलकल्लोलं तं वंदे यदुनायकम् ॥ १३ ॥

शालग्रामशिलाशुद्धं शंखचक्रोपशोभितम् । सुरासुरैस्सदा सेव्यं तं वंदे साधुवल्लभम् ॥ १४ ॥

त्रिविक्रम तपोमूर्ति त्रिविधाघौघनाशनम् । त्रिस्थलं तीर्थराजेन्द्रं तं वंदे तुलसीप्रियम् ॥ १५ ॥

अनंतमादिपुरुषमच्युतं च वरप्रदम् । आनंदं च सदानंदं तं वंदे चाघनाशनम् ॥ १६ ॥

लीलयोद्‌धृतभूभारं लोकसत्त्वैकवंदितम् । लोकेश्वरं च श्रीकांतं तं वंदे लक्ष्मणप्रियम् ॥ १७ ॥

हरिं च हरिणाक्षं च हरिनाथं हरिप्रियम् । हलायुधसहायं च तं वंदे हनुमत्पतिम् ॥ १८ ॥

हरिनामकृता माला पवित्रा पापनाशिनी । बलिराजेंद्रेण चोक्ता कण्ठे धार्या प्रयत्नत: ॥ १९ ॥

इति बलिराजेन्द्रेणोक्तं हरिनाममालास्तोत्रं संपूर्णम्

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel