श्रीगणेशाय नम: ॥

जगज्जालपालं कचत्कंठभालं शरच्चंद्रभालं महादैत्यकालम् । नभोनीलकायं दुरावारमायं सुपद्मासहायं भजेऽहं भजेऽहम् ॥ १ ॥

सदांभोधिवासं गलत्पुष्पहासं जगत्संनिवासं शतादित्यभासम् । गदा चक्रशस्त्रं लसत्पीतवस्त्रं हसच्चारुवक्त्रं भजे० ॥ २ ॥

रमाकंठहारं श्रुतिव्रातसारं जलांतर्विहारं धराभारहारम् । चिदानंदरूपं मनोज्ञस्वरूपं धृतानेकरूपं भजे० ॥ ३ ॥

जराजन्महीनं परानंदपीनं समाधानलीनं सदैवंनवीनम् । जगज्जन्महेतुं सुरानीककेतुं त्रिलोकैक सेतुं भजे ० ॥ ४ ॥

कृताम्नायगानं खगाधीशयानं विमुक्तेर्निदानं हरारातिमानम् । स्वभक्तानुकुलं जगद्‌वृक्षमूलं निरस्तार्तशूलं भजे० ॥ ५ ॥

समस्तामरेशं द्विरेफाभकेशं जगद्विंबलेशं ह्रदाकाशदेशम् । सदादिव्य देहं विमुक्ताखिलेहं सुवैकुण्ठगेहं भजे० ॥ ६ ॥

सुरालीबलिष्ठं त्रिलोकीवरिष्ठं गुरूणां गरिष्ठं स्वरूपैकनिष्ठम् । सदा युद्धधीरं महावीरवीरंभवांभोधितीरं भजे० ॥ ७ ॥

रमावामभागं तलीनग्ननागं कृताधीनयागं गतारागरागम् । मुनींद्रै: सुगीतं सुरै: संपरीतं गुणौघैरतीतं भजे० ॥ ८ ॥

इदं यस्तु नित्यं समाधायचित्तं पठेदष्टकं कष्टहारं मुरारे: स विष्णोर्विशोकं ध्रुवं याति लोकं जराजन्मशोकं पुनर्विदते नो ॥ ९ ॥

इति श्रीपरमहंसस्वामि ब्रह्मानन्द विरचितं श्रीहरिस्तोत्रं संपूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel