श्रीगणेशाय नम: ॥

ध्येयं वदंति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै ।

रूपैस्तु तैरपि विभासि यतस्त्वमेकस्तत्स्मात्त्वमेव शरणं मम शंखपाणे ॥ १ ॥

नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा ।

संदृश्यते न किल कोऽपि सहायको मे तस्मात् ० ॥ २ ॥

नोपासिता मदमपास्य मया महांतस्तीर्थानिचास्तिकधिया नहि सेवितानि ।

देवार्चनं च विधिवन्न कृतं कदापीदुर्वासना मम सदाऊ० ॥ ३ ॥

परिकर्षयंति चित्तं शरीरमपि रोगगणा दहंति ।

संजीवनं च परहस्तगतं सदैव तस्मा ० ॥ ४ ॥

पूर्व कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि ह्रदयंपरिकंपते मे ।

ख्याता च ते पतितपावनता तु तस्मात्तस्मा ० ॥ ५ ॥

दु:खं जराजननजं विविधाश्च रोगा: काकश्वसूकरजनिर्निरये च पात: ।

ते विस्मृते: फलमिदं विततं हि लोके तस्मा ० ॥ ६ ॥

नीचोऽपि पापवलितोऽपि विनिंदितोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम् ।

तंयच्छसीश निजलोकमिति व्रतं ते तस्मा ० ॥ ७ ॥

वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदंबके वा ।

सर्वत्र सर्वविधिना अदितस्त्वमेव तस्मा ० ॥ ८ ॥

इति श्रीपरमहंसस्वामि ब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel