श्रीगणेशाय नम: ॥ चिदानन्दाकारं श्रुतिसरससारं समरसं निराधाराधारं भवजलधिपारं परगुणम् ।

रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविंदं परमसूखकंदं भजत रे ॥ १ ॥

महांभोधिस्थानं स्थिरचरनिदानंदिविजपं सुधाधारापानं विहगपतियानं यमरतम् ।

मनोज्ञंसुज्ञानं मुनिजननिधानं ध्रुवपदं सदा० ॥ २ ॥

धिया धीरैर्ध्येयं श्रवणपुटपेयं यतिवरैर्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं विधिपरम् ।

मनोमानामेयं सपदि ह्रदि नेयं नवतनुं सदा० ॥ ३॥

महामायाजालं विमलवनमालं मलहरं सुभालं गोपालं निहतशिशुपालं शशिमुखम् ।

कलातीतं कालं गतिहतमरालं मुररिपुं सदा० ॥ ४ ॥

नभोबिम्बस्फीतं निगमगणतीतं समगतिं सुरौघे संप्रीतं दितिजविपरीत पुरिशयम् ।

गिरां पंथातीतं स्वदितनवतीतं नयकरं सदा० ॥ ५ ॥

परेशं पद्मेशं शिवकमलजेशं शिवकरं द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम् ।

खगेशं नागेशं निखिलभुवनेशं नगधरं सदा० ॥ ६ ॥

रमाकांतं कान्तं भवभयलयांतं भवसुखं दुराशांतं शांतं निखिलह्रदि भांतं भुवनपम् ।

विवादांतंदांतं दनुजनिचरांतं सुचरितं सदा० ॥ ७ ॥

जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं बलिष्ठं भूयिश्ष्ठं त्रिभुवनवरिष्ठं वरवहम् ।

स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं सदा० ॥ ८ ॥

गदापाणेरे तद्‌दुरितदलनं दु:खशमनं विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम् ।

सभुक्त्वाभोगौघं चिरमिह ततोऽपास्तवृजिनो वरं विष्णो: स्थानं व्रजंति खलु वैकुंठभुवनम् ॥ ९ ॥

इति श्रीपरमहंसस्वामि ब्रह्मानंदविरचितं श्रीगोविंदाष्टकं सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel