श्रीगणेशाय नम: ॥ पांडव उवाच ॥

प्रल्हादनारदपराशरपुण्डलीकव्यासांबरीषशुकशौनकभीष्मदाल्भ्यान् ।

रुक्मांगदार्जुनवसिष्ठ-विभीषणादीन् पुण्यानिमान्परमभागवतान्स्मरामि ॥ १ ॥

लोमहर्षण उवाच ॥

धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन ।

शत्रुर्विनश्यति धनंजयकीर्तनेनामाद्रीसुतौ कथयतां न भवंति रोगा: ॥ २ ॥

ब्रह्मोवाच । ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरंति ।

ध्यानेन तेन हतकिल्विषचेतनास्ते मातु: पयोधररसं न पुन: पिबंति ॥ ३ ॥

इंद्र उवाच ॥ नारायणो नाम नरो नराणांप्रसिद्धचोर: कथित: पृथिव्याम्।

अनेकजन्मार्जितपापसंचयं हरत्यशेषं स्मरतां सदैव ॥ ४ ॥

युधिष्ठिर उवाच ॥ मेघश्यामं पीतकौशेयवासं श्रीवत्सांकं कौस्तुभोद्भासितांगम् ।

पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वंदे सर्वलोकैकनाथम् ॥ ५ ॥

भीमसेन उवाच ॥ जलौघमग्ना सचराचरा धरा विबाण कोट्याखिलविश्‍वमूर्तिना ॥

समुद्‌धृता येन वराहरूपिणा स मे स्वयंभूर्भगवान्प्रसीदताम् ॥ ६ ॥

अर्जुन उवाच ॥ अचिन्त्यव्यक्‍तमनंतमव्ययं विभुं प्रभुं भावितविश्‍वभावनम् ॥

त्रैलोक्यविस्तारविचारकारकं हरिं प्रपन्नोऽस्मि गतिं महात्मनाम् ॥ ७ ॥

नकुल उवाच ॥ यदि गमनमधस्तात्कालपाशानु बद्धो यदि च कुलविहीने जायते पक्षिकीटे ।

कृमिशतमपि गत्वा जायते चांतरात्मा मम भवतु ह्रदिस्ते केशवे भक्‍तिरेका ॥ ८ ॥

सहदेव उवाच ॥ तस्य यज्ञवराहस्य विष्णोरतुलतेजस: ।

प्रणामं ये प्रकुर्वंति तेषामपि नमो नम: ॥ ९ ॥

कुंत्युवाच ॥ स्वकर्मफलनिर्दिष्टा यां यां योनिं व्रजाम्यहम् ।

तस्यां तस्यां ह्रषीकेशे त्वयि भक्‍तिर्दृढाऽस्तुमे ॥ १० ॥

माद्र्युवाच ॥ कृष्णे रता: कृष्णमनुस्मरंति रात्रौ च कृष्णं पुनरुत्थिता ।

ये ते भिन्नदेहा: प्रविशांति कृष्णं हविर्यथा मंत्रहुतं हुताशे ॥ ११ ॥

द्रुपद उवाच ॥ कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्ष:पिशाचमनुजेष्वपि यत्र यत्र ।

जातस्य मे भवतु केशव त्वत्प्रसादात्त्वय्येव भक्‍तिरचलाऽव्यभिचारणी च ॥ १२ ॥

सुभद्रोवाच ॥ एकोऽपि कृष्णस्य कृत: प्रणमो दशाश्‍वमेधावभृथेन तुल्य: ।

दशाश्‍वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ १३ ॥

अभिमन्युरुवाच ॥ गोविंद गोविंद हरे मुरारे गोविंद गोविंद रथांगपाणे ।

गोविंद गोविंद मुकुन्दक्रुष्ण गोविंद गोविंद नमो नमस्ते ॥ १४ ॥

धृष्टद्युम्न उवाच ॥ श्रीराम नारायण वासुदेव गोविंद वैकुंठमुकुंद कृष्ण ।

श्रीकेशवानंत नृसिंह विष्णो मां त्राहि संसारभुजङ्गदष्टम् ॥ १५ ॥

सात्यकिरुवाच ॥ अप्रमेय हरे विष्णो कृष्णदामोदराच्युत ।

गोविंदानंत सर्वेश वासुदेव नमोऽस्तु ते ॥ १६ ॥

उद्धव उवाच ॥ वासुदेवं परित्यज्य ये‍ऽन्यं देवमुपासते ।

तृषिता जाह्नवीतीरे कूपं वाञ्छंति दुर्भगा: ॥ १७ ॥

धौम्य उवाच ॥ अपां समीपे शयनासनस्थं दिवा च रात्रौ च यथाधिगच्छताम् ।

यद्यस्ति किंचित्सुकृतं कृतं मया जनार्दनस्तेन कृतेन तुष्यतु ॥ १८ ॥

संजय उवाच ॥ आर्ता विषण्णा: शिथिलाश्‍च भीता घोरेषु व्याघ्रादिषु वर्तमाना: ।

संकीर्त्य नारायणशब्‍दमात्रं विमुक्‍तदु:खा: सुखिनो भवंति ॥ १९ ॥

अक्रूर उवाच ॥ अहं तु नारायणदासदास दासस्य दासस्य च दासदास: ।

अन्येभ्य ईशो जगतो नराणां तस्मादहं चान्यतरोऽस्मि लोके ॥ २० ॥

विदुर उवाच ॥ वासुदेवस्य ये भक्‍ता: शांतास्तद्‍गतमानसा: ।

तेषां दासस्य दासोऽहं भवे जन्मनि जन्मनि ॥ २१ ॥

भीष्म उवाच ॥ विपरीतेषु कालेषु परिक्षीणेषु बंधुषु । त्राहि मां कृपया कृष्ण शरणागतवत्सल ॥ २२ ॥

द्रोणाचार्य उवाच ॥ ये ये हताचक्रधरेण राजंस्त्रैलोक्यनाथेन जनार्दनेन ।

ते ते गता विष्णुपुरीं प्रयाता: क्रोधोऽपि देवस्य वरेण तुल्य: ॥ २३ ॥

कृपाचार्य उवाच ॥ मज्जन्मन: फलमिदं मधुकैटभारे मत्प्रार्थनीय मदनुग्रह एष एव ।

त्वद्‍भृत्यभृत्यपरिचारकभृत्यभृत्य भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ २४ ॥

अश्‍वत्थामोवाच ॥ गोविंद केशव जनार्दन वासुदेव विश्‍वेश विश्‍व मधुसूदन विश्‍वनाथ।

श्रीपद्मनाभ पुरुषोत्तम पुष्कराक्ष नारायणाच्युत नृसिंह नमो नमस्ते ॥ २५ ॥

कर्ण उवाच ॥ नान्यं वदामि न श्रृणोमि न चिंतयामि नान्यं स्मरामि न भजामि न चाश्रयामि ।

भक्त्या त्वदीयचरणांबुजमंतरेण श्री श्रीनिवास पुरुषोत्तम देहि दास्यम् ॥ २६ ॥

धृतराष्ट्र उवाच ॥

नमो नम: कारणवामनाय नारायणायामितविक्रमाय ।

श्रीशार्ङ्गचक्राब्जगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ २७ ॥

गांधार्युवाच ॥ त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्व मम देव देव ॥ २८ ॥

द्रौपद्युवाच ॥ यज्ञेशाच्युत गोविंद माधवानंत केशव ।

कृष्ण विष्णो ह्रषीकेश वासुदेव नमोस्तु ते ॥ २९ ॥

जयद्रथ उवाच ॥ नम: कृष्णाय देवाय ब्रह्मणेऽनन्तमूर्तये ।

योगेश्‍वराय योगाय त्वामहं शरणं गत: ॥ ३० ॥

विकर्ण उवाच ॥ कृष्णाय वासुदेवाय देवकीनंदनायच ।

नंदगोपकुमाराय गोविंदाय नमो नम: ॥ ३१ ॥

सोमदत्त उवाच ॥ नम: परमकल्याण नमस्ते विश्‍वभावन ।

वसुदेवाय शांताय यदूनां पतये नम: ॥ ३२ ॥

विराट् उवाच ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।

जगद्विताय कृष्णाय गोविंदाय नमो नम: ॥ ३३ ॥

शल्य उवाच ॥ अतसीपुष्पसंकाशं पीतवाससमच्युतम् ॥

ये नमस्यंति गोविंदं न तेषा विद्यते भयम् ॥ ३४ ॥

बलभद्र उवाच ॥ कृष्णकृष्ण कृपालुस्त्वमगतीनां गतिर्भव।

संसारार्णवमग्नानां प्रसीद पुरुषोत्तम ॥ ३५ ॥

श्रीकृष्ण उवाच ॥ कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यश: ॥

जलं भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ ३६ ॥

सत्यं ब्रवीम मनुजा: स्वयमूर्ध्वबाहुर्यो मां मुकुंद नरसिंह जनार्दनेति ।

जीवो जपत्यनुदिनं मरणे रणे वा पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥ ३७ ॥

सूत उवाच ॥ तत्रैव गङ्गा यमुना च वेणि गोदावरी सिंधुसरस्वती च ॥

सर्वाणि तीर्थानि वसंति तत्रयत्राच्युतोदारकथाप्रसंग: ॥ ३८ ॥

यम उवाच ॥ नरके पच्यमानं यु यमेन परिभाषितम् ।

किं त्वया नार्चितो देव: केशव: क्लेशनाशन: ॥ ३९ ॥

नारद उवाच ॥

जन्मांतरसहस्रेण तपोध्यनसमाधिभि: नराणां क्षीणपापानं कृष्णे भक्‍ति: प्रजायते ॥ ४० ॥

प्रल्हाद उवाच ॥ नाथ योनिसहस्त्रेषु येषु येषु व्रजाम्यहम् ।

तेषुतेष्वचला भक्‍तिरच्युतास्तु सदा त्वयि ॥ ४१ ॥

या प्रीतिरविवेकानां विषयेष्वनपायिनी ।

त्वामनुस्मरत: सा मे ह्रदयान्मापसर्पतु ॥ ४२ ॥

विश्‍वामित्र उवाच ॥ किं तस्य दानै: किं मानै: किं तपोभि: किमध्वरै: ।

यो नित्यं ध्यायते देवं नराणां मनसि स्थितम् ॥ ४३ ॥

जमदग्निरुवाच ॥ नित्योत्सवस्तदा तेषां नित्यश्रीर्नित्यमङ्गलम् ।

येषां ह्रदिस्थो भगवान्मंगलायतनो हरि: ॥ ४४ ॥

भरद्वाज उवाच ॥ लाभस्तेषां जयस्तेषां कुत्स्तेषां पराजय: ।

येषामिन्दीवरश्यामो ह्रदयस्थो जनार्दन: ॥ ४५ ॥

गौतम उवाच ॥ गोकोटिदानं ग्रहणेषु काशीप्रयागगंगाऽयुतकल्पवास: ।

यज्ञायुतं मेरुसुवर्णदानं गोविन्दनाम्ना न कदापि तुल्यम् ॥ ४६ ॥

अत्रिरुवाच ॥ गोविन्देति सदा स्नानं गोविन्देति सदा जप: ।

गोविन्देति सदा ध्यानं सदा गोविन्द कीर्तनम् ॥ ४७ ॥

अक्षरं हि पर ब्रह्म गोविन्देत्यक्षरत्रयम् ।

तस्मादुच्चरितंम येन ब्रह्मभूयाय कल्पते ॥ ४८ ॥

श्रीशुक उवाच ॥ अच्युत: कल्पवृक्षोऽसावनन्त: कामधेनव: ।

चिन्तामणिश्‍च गोविन्दोहरिनाम विचिन्तयेत् ॥ ४९ ॥

हरिरुवाच ॥ जयति जयति देवो देवकीनन्दनोऽप्यं जयति जयति कृष्णो वृष्णिवंशप्रदीप: ।

जयति जयति मेघश्यामल: कोमलागो जयति जयति पृथ्वीभारनाशो मुकुन्द: ॥ ५० ॥

पिप्पलायन उवाच ॥ श्रीमन्नृसिंहविभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय ।

कृष्णाय वृश्‍चिकजलाग्निभुजंगरोगलेशव्ययाय हरये गुरवे नमस्ते ॥ ५१ ॥

आविर्होत्र उवाच ॥ कृष्ण त्वदीयपदपंकजपंजरान्ते अद्यैव मे विशतु मानसराजहंस: ।

प्राणप्रयाणसमये कफवातपित्तै: कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ५२ ॥

विदुर उवाच ॥ हरेर्नामैव नामैव नामैव मम जीवनम् ।

कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ ५३ ॥

वसिष्ठ उवाच ॥ कृष्णेति मङ्गलं नाम यस्य वाचिप्रवर्तते ।

भस्मीभवंति तस्याशु महापातककोट्य: ॥ ५४ ॥

अरुंधत्युवाच ॥ कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतक्लेशनाशाय गोविंदाय नमोनम: ॥ ५५ ॥

कश्यप उवाच ॥ कृष्णानुस्मरणादेव पापसंघातपंजर: ।

शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥ ५६ ॥

दुर्योधन उवाच ॥ जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्ति: ।

केनापि देवेन ह्रदि स्थितेन यथा नियुक्‍तोऽस्मि तथा करोमि ॥ ५७ ॥

यत्रस्वगुणदोषेण क्षम्यतां मधुसूदन: ॥ अहमेवमहं हंतुं मम दोषो न विद्यते ।

यत्रस्वगुणदोषेण क्षम्यतां मधुसूदन॥ ॥ अहमेवमह हंतुं मम दोषो न विद्यते ॥ ५८ ॥

भृगुरुवाच हतव गोविंदकलौ त्वत्त: शताधिकम् ।

ददात्युच्चारणान्मुक्तिं विना अष्टांगयोगत: ॥ ५९ ॥

लोमहर्षण उवाच ॥

नमामि नारायण पादपंकजं करोमि नारायण पूजनं सदा ।

वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ ६० ॥

शौनक उवाच ॥ स्मृत्वा सकलकल्याणभाजन यत्र जायते ।

पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ ६१ ॥

गर्ग उवाच ॥ नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी ।

तथापी नरके घोरे पततीत्येतदद्‍भुतम् ॥ ६२ ॥

दालभ्य उवाच ॥ किं तस्य बहुभिर्मंत्रैर्भक्तिर्यस्य जनार्दने ।

नमो नारायणायेति मंत्र: सर्वार्थसाधक: ॥ ६३ ॥

वैशंपायन उवाच ॥ यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: ॥

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ६४ ॥

अंगिरा उवाच । हरिर्हरति पापानि दुष्टचित्तैरपि स्मृत: ।

अनिच्छयाऽपि संस्पृष्टो दहत्येवहि पावक: ॥ ६५ ॥

पराशर उवाच ॥ सकृदच्चरितं येन हरिरित्यक्षरद्वयम् ।

बद्ध: परिकरस्तेन मोक्षाय गमनं प्रति ॥ ६६ ॥

पौलस्त्य उवाच ॥

हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये ।

नारायणाख्यपीयूषं पिब जिह्वे निरन्तरम् ॥ ६७ ॥

व्यास उवाच । सत्यं सत्यं पुन: सत्यं भुजमुत्थाप्य चोच्यते ।

न वेदाच्च परं शास्त्रं न देव: केशवात्पर: ॥ ६८ ॥

धन्वंतरिरुवाच ॥ अच्युतानंतगोविन्द नामोच्चारणभेषजात् ।

नश्यंति सकला रोगा: सत्यं सत्यं वदाम्यहम् ॥ ६९ ॥

मार्कण्डेय उवाच ॥ सा हानिस्तन्महच्छिद्रं सा चांधजडमूढता ।

यन्मुहूर्तं क्षणं वापि वासुदेवं न चिंतयेत् ॥ ७० ॥

अगस्त्य उवाच ॥ निमिषं निमिषार्धं वा प्राणिनां विष्णुचिंतनम् ।

क्रतुकोटि सहस्राणां ध्यानमेकं विशिष्यते ॥ ७१ ॥

मनसा कर्मणा वाचा ये स्मरंति जनार्दनम् ।

तत्र तत्र कुरु क्षेत्रं प्रयागो नैमिषं वनम् ॥ ७२ ॥

श्रीशुक उवाच ॥ आलोड्य सर्वशास्त्राणि विचार्यैवं पुन: पुन: ।

इदमेकंसुनिष्पन्नं ध्येयो नारायण: सदा ॥ ७३ ॥

श्रीमहादेव उवाच ॥ शरीरं च नवच्छिद्रं व्याधिग्रस्तं कलेवरम् ।

औषधं जाह्नवीतोयं वैद्यो नारायणो हरि: ॥ ७४ ॥

शौनक उवाच ॥ भोजनाच्छादने चिंतां वृथाकुर्वंति वैष्णवा: ॥

योऽसौ विश्वंभरो देव:स भक्तान् किमुपेक्षते ॥ ७५ ॥

एवं ब्रह्मादयो देवा ऋषयश्‍च तपोधना: ।

कीर्तयंति सुरश्रेष्ठं देवं नारायणं विभुम् ॥ ७६ ॥

सनत्कुमार उवाच ॥ यस्य हस्ते गदा चक्रगरुडो यस्य वाहनम् ।

शंख: करतले यस्य स मे विष्णु प्रसीदतु ॥ ७७ ॥

इदं पवित्रमायुष्य पुण्यं पापप्रणाशनम् ।

य: पठेत्प्रातरुत्थाय वैष्णवं स्तोत्रमुत्तमम् ॥ ७८ ॥

सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥

धर्मार्थकाममोक्षार्थं पाण्डवै: परिकीर्तितम् ॥ ७९ ॥

आकाशात्पतितं तोयं यथा गच्छति सागरम् ।

सर्वदेवनमस्कार: केशवं प्रति गच्छति ॥ ८० ॥

इति पांडवकृतप्रपन्नगीता सम्पूर्णा ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel