श्रीगणेशाय नम: ।

स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नतत्संसृतिचक्रं भ्रमतीत्थम् ।

यस्मिन् इष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वांतविनाशं हरिमीडे ॥ १ ॥

यस्यैकांशादित्थमशेषं जगदेतत्प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।

येन व्याप्तं येन विबुद्धे सुखदु:खैस्तं संसारध्वांतविनाशं हरिमीडे ॥ २ ॥

सर्वज्ञो यो यश्‍च हि सर्व: सकलो यो यश्‍चानंदोऽनंतगुणो यो गुणधामा ।

यश्‍चाव्यक्‍तो व्यस्तसमस्त: सदसद्यस्तं संसारध्वां० ॥ ३ ॥

यस्मादन्यन्नास्त्यपि नैनं परमार्थं दृश्यादन्यो निर्विषयज्ञानमयत्वात् ।

ज्ञातृज्ञानज्ञेयविहीनोपि सदाज्ञस्तं संसार० ॥ ४ ॥

आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वाद्वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना ।

भक्त्यैकाग्रध्यानपरा यं विदुरीशं तं संसार० ॥ ५ ॥

प्राणानायम्योमिति चित्तं ह्रदि द्‍ध्वा नान्यत्स्मृत्वा तत्पुनरत्रैव विलाप्य ।

क्षीणे चित्ते भादृशिरस्मीति विदुर्यं तं संसार० ॥ ६ ॥

यं ब्रह्माख्यं देवमनन्यं परिपूर्णं ह्रत्स्थं भक्‍तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।

ध्वात्वात्मस्थं ब्रह्माविदो यं विदुरीशं तं संसार० ॥ ७ ॥

मात्रातीतं स्वात्मविकाशात्मविबोधं ज्ञेयातीतं ज्ञानमयं ह्रद्युपलभ्यम् ।

भावग्राह्यानंदमनन्यं च विदुर्यंत संसार० ॥ ८ ॥

यद्यद्वेद्यं वस्तु सतत्त्वं विषयाख्यं तत्तद्‍ब्रह्मैवेति विदित्वा तदहं च ।

ध्यायंत्येवं यं सनकाद्या मुनयोऽजं तं संसार० ॥ ९ ॥

यद्यद्वेद्यं तत्तदहं नेति विहाय स्वात्मज्योतिर्ज्ञानमयानंदमवाप्यतस्मिन्नस्मीत्यात्मविदो यंविदुरीशं

तं संसार० ॥ १० ॥

हित्वाहित्वा दृश्यमशेषं सविकल्पं मत्वा शिष्टं भादृशिमात्रं गगनाभम् ।

त्यक्त्वा देहं यं प्रविशंत्यच्युतभक्‍तास्तं संसार:० ॥ ११ ॥

सर्वत्रास्ते सर्व शरीरी न च सर्व: सर्वं वेत्त्येवेह न यं वेत्ति च सर्वं: ॥

सर्वत्रांतर्यामितयेत्थं यमयन्यस्तं संसार० ॥ १२ ॥

सर्वं दृष्ट्‍वा स्वात्मनि युक्त्या जगदेतद्‍दृष्ट्‌वात्मानं चैवमजं सर्वजनेषु ।

सर्वात्मेकोऽस्मीतिविदुर्यं जन ह्रत्स्थं तं संसार० ॥ १३ ॥

सर्वत्रैक: पश्यति जिघ्रत्यथ भुंक्‍ते स्प्रष्टा श्रोता बुध्याति चेत्याहुरिमंयम्‍ ।

साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये तं संसार० ॥ १४ ॥

पश्यन् श्रृण्वन्नत्र विजानन् रसयन् सन् जिघ्रन् बिभ्रद्देहमिमं जीवतयेत्थम् ।

इत्यात्मानं यं विदुरीशं विषयज्ञं तं सं० ॥ १५ ॥

जाग्रद्‍दृष्ट्‍वा स्थूलपदार्थानथ मायां दृष्ट्‍वा स्वप्नेऽथापि सुषुप्तौ सुखनिद्राम् ।

इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये तं संसार० ॥ १६ ॥

पश्यन् शुद्धोऽप्यक्षर एको गुणभेदान्नानाकारान् स्फटिकवद्भाति विचित्र: ।

भिन्नश्छिन्नश्‍चायमज: कर्मफलैर्यस्तं ० संसार ॥ १७ ॥

ब्रह्मा विष्णु रुदहुताशौ रविचंद्राविंद्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।

एकं सन्तं यं बहुधाहुर्मतिभेदात्तं संसार० ॥ १८ ॥

सत्यं ज्ञानं शुद्धमनंतं व्यतिरिक्तं शांतं गूढं निष्कलमानंदमनन्यम् ।

इत्याहादौ यं वरुणोऽसौ भृगवेऽजं तं संसार० ॥ १९ ॥

कोशानेतान्पंच रसादीनति हाय ब्रह्मास्मीति स्वात्मनि निश्‍चित्य दृशिस्थ: ।

पित्रादिष्टो वेद भृगुर्यं यजुरन्ते तं संसार० ॥ २० ॥

येनाविष्टो यस्य च शक्त्या यदधीन: क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तु: ।

कर्ता भोक्‍तात्मात्र हि चिच्छक्त्याधिरूढस्तं संसार० ॥ २१ ॥

सृष्ट्‍वा सर्व स्वात्मतयैवेत्थमतर्क्यं व्याप्याथान्त: कृत्स्नमिदं सृष्टमशेषम् ।

सच्चत्यच्चाभूत्परमात्मा स य एकस्तं संसार० ॥ २२ ॥

वेदान्तैश्‍चाध्यात्मिकशास्त्रैश्‍च पुराणै: शास्त्रैश्‍चान्यै सात्वततंत्रैश्‍च यमीशम् ।

दृष्ट्‍वाथांतश्‍चेतसि बुद्‍ध्वा निविशुर्यं तं संसार० ॥ २३ ॥

श्रद्धाभक्‍तिध्यानशमाद्यैर्यतमानैर्ज्ञातुं शक्यो देव इहैवाशु य ईश: ।

दुर्विज्ञेयो जन्मशतेश्‍चापि विनातैस्तं संसार० ॥ २४ ॥

यस्या तर्क्यं स्वात्मविभूते: परमाथ सर्वंखल्वित्यत्र निरुक्‍तं श्रुतिविद्भि: तज्जादित्वादब्धितरंगामभिन्नं

तं संसार० ॥ २५ ॥

दृष्ट्‍वा गीतास्वक्षरतत्त्वं विधिनाजं भक्त्या गुर्व्यालभ्या ह्रदिस्थं दृशिमात्रम् ।

ध्यात्वा तस्मिन्नस्म्यहमित्यत्र विदुर्यं तं संसार० ॥ २६ ॥

क्षेत्रज्ञत्वंप्राप्यविभु: पंचमुखैर्योभुंक्‍तऽजस्रं भोग्यपदार्थान् प्रकृतिस्थ: क्षेत्रक्षेत्रेऽप्स्वन्दुवदेको

बहुधाऽऽस्ते तं संसार० ॥ २७ ॥

युक्त्यालोड्यव्यासवचांस्यत्र हि लभ्य: क्षेत्रक्षेत्रज्ञांतरविद्भि: पुरुषाख्य: ।

योऽहंसोऽहंसोऽस्म्यहमेवेति विदुर्यं त सं० ॥ २८ ॥

एकीकृत्यानेकशरीरस्थमिमं ज्ञं यं विज्ञायेहैव स एवाशु भवन्ति ।

यस्मिल्लीनानेह पुनर्जन्म लभते त संसार० ॥ २९ ॥

द्वंद्वैकत्वंयच्च मधुब्राह्मणवाक्यै:कृत्वा शक्रोपासनमासाद्यविभूत्या ।

योऽसौ सोहंसोऽस्म्यहमेवेति विदुर्यं तं सं० ॥ ३० ॥

योऽयं देवे चेष्टायितांत:करणस्थसूर्ये चासौ तापयिता सोऽस्म्यहमेव ।

इत्यात्मैक्योपासनया यं विदुरीशं तं संसार० ॥ ३१ ॥

विज्ञानांशो यस्य सत: शक्त्यधिरूढो बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् ।

नैवान्तस्थं बुध्यति यं बोधयितारं तं सं० ॥ ३२ ॥

कोऽयं देहे देव इतीत्थं सुविचार्य ज्ञाता श्रोता नन्दयिता चैष हि देव: ।

इत्यालोच्य ज्ञाशं इहास्मीतिविदुर्यं तं संसार० ॥ ३३ ॥

को ह्येवान्यादात्मनि न स्यादयमेष ह्येवानंद: प्राणिति चापानिति चेति ।

इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा तं संसा० ।

को ह्येवान्यादात्मनि न स्यादयमेष ह्येवानंद: प्राणिति चापानिति चेति ।

इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा तं संसा० ॥ ३४ ॥

प्राणो वाहं वाक्‌श्रवणादीनि मनो वा बुद्धिर्वादं व्यस्त उताहोऽपि समस्त: ।

इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यं तं संसार० ॥ ३५ ॥

नाहं प्राणोनैव शरीरे न मनोऽहेनाहं बुद्धिर्नाहमहंकारधियौ च ।

योऽत्र ज्ञांश: सोऽस्म्यहमेवेति विदुर्यं तं सं० ॥ ३६ ॥

सत्तामात्रं केवलविज्ञानमजं सत्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।

साम्नामंते प्राह पिता यं विभुमाद्यं तं संसार० ॥ ३७ ॥

मूर्त्तामूर्त्ते पूर्वमुपोह्याथ समाधौ दृश्यं सर्वं नेति च नेतीति विहाय ।

चैतन्यांशे स्वात्मनि सन्तं च विदुर्यं तं संसार० ॥ ३८ ॥

ओतं प्रोतं यत्र च सर्वं गगनांतंयोऽस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञ: ।

ज्ञाताऽतोन्यो नेत्युपलभ्यो नच वेद्यस्तं संसा० ॥ ३९ ॥

तावत्सर्वं सत्यमिवाभाति यथैतद्यावत्सोऽस्मीत्यात्मनि यो ज्ञो नहि दृष्ट: ।

दृष्टे तस्मिन् सर्वमसत्यं भवतीदं तं संसार० ॥ ४० ॥

रागामुक्‍तं लोहयुते हेमयथाग्नौ योगाष्टांगैरुज्ज्वलितज्ञनमयाग्नौ ।

दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यं तं संसार० ॥ ४१ ॥

यं विज्ञानज्योतिषमाद्यं सविभातं ह्रद्यर्केन्द्वग्न्योकसमीड्यं तडिदाभम् भक्त्याराध्येहैव ।

विशंत्यात्मनि संतं तं संसार० ॥ ४२ ॥

पायाद्भक्तं स्वात्मनि संतं तं पुरुषं यो भक्त्या स्तौतीत्यांगिरसं विष्णुरिमं माम् ।

इत्यात्मानं स्वात्मनि संह्रत्य सदेकस्तं संसा० ॥ ४३ ॥

इत्थं स्तोत्रं भक्‍तजनेड्यं भवभीतध्वांतार्काभं भगवत्पादीयमिदं य: ।

विष्णोर्लोकं पठति शृणोति व्रजति ज्ञो ज्ञानं ज्ञेयं स्वात्मनि चाप्नोति मनुष्य: ॥ ४४ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छकराचार्यविरचिता हरिस्तुति: समाप्त ॥

इति श्रीविष्णुस्तोत्राणि ॥२९ ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel