श्रीगणेशायनम: ॥

यस्मादिदं जगदुदेतिचतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले ।

यत्रोपयाति विलयं च समस्तमंते दृग्गोचरो भवतुमेऽद्य स दीनबन्धु: ॥ १ ॥

चक्रं सहस्त्रकरचारु करारविंदे गुर्वी गदा दरवरश्च विभाति यस्य ।

पक्षींद्रपृष्ठपरिरोपितपादपद्मो दृग्गोचरो ० ॥ २ ॥

येनोद्धता वसुमती सलिले निमग्ना नग्ना च पांडववधू: स्थगिता दुकूलै: ।

संमोचितो जलचरस्य मुखाद्‍गजेंद्रो दृग्गो० ॥ ३ ॥

यस्यार्द्रदृष्टिवशतस्तु सुरा:समृद्धिं कोपेक्षणेन दनुजा विलयं व्रजंति ।

भीताश्चरेति च यतोऽर्कयमानिलाद्या दृग्गो ० ॥ ४ ॥

गायंति सामकुशला यमजं मखेषु ध्यायंति धीरमतयो यतयो विविक्ते ।

पश्यंति योगिपुरुषा: पुरुषं शरीरे दृग्गो० ॥ ५ ॥

आकाररूपगुणयोगविवर्जितोऽपि भक्तानुकंपननिमित्तगृहीत मूर्ति: ।

य: सर्वगोऽपि कृतशेषशरीरशय्यो दृग्गो: ० ॥ ६ ॥

यस्यांघ्रिपंकजमुनींद्रयोगीन्द्रवृंदैराराध्यते भवदवानलदाहशंत्यै ।

सर्वापराधमविचिंत्य ममाखिलात्मा दृग्गो ०॥ ७ ॥

मन्नामकीर्तनपर: श्वपचोऽपि नूनंहित्वाखिलं कलिमलं भुवनं पुनाति ।

दग्ध्वा ममाघमखिलं करुणेक्षणेन दृग्गो० ॥ ८ ॥

दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्देन भाषितम् ।

य: पठेत्प्रयतो नित्यं तस्य विष्णु: प्रसीदति ॥ ९ ॥

इति श्रीपरमहंस स्वामिब्रह्मानंदविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel