श्रीगणेशाय नम: ॥

भुजगतल्पगतं घनसुन्दरं गरुडवाहनमंबुजलोचनम् । नलिनचक्रगदाकरमव्ययं भजत रे मनुजा: कमलापतिम् ॥ १ ॥

अलिकुलासितकोमल कुन्तलं विमलपीतदुकूलमनोहरम् । जलधिजाश्रितवामकलेवरं भजत रे० ॥ २ ॥

किमुजपैश्च तपोभिरुताध्वरैरपि किमुत्ततीर्थनिषेवणै: । किमुत शास्त्रकदंबविलोकनैर्भजत० ॥ ३ ॥

मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वांछितम् । विषयलंपटतामपहाय वै भजत० ॥ ४ ॥

न वनिता न सुतो न सहोदरो न पिता जननी न च बांधव: । व्रजति साकमनेन जनेन वै भजत० ॥ ५ ॥

सकलमेव चलं सचराचरं जगदिदं सुतरां धनयौवनम् । समवलोक्य विवेकदृशा द्रुतं भजत० ॥ ६ ॥

विविधरोगयुतं क्षणभंगुरं परवश नव मार्गमलाकुलम् । परिनिरीक्ष्य शरीरमिदं स्वकं भजत० ॥ ७ ॥

मुनिवरैरनिश ह्रदि भावितं शिवविरंचि महेन्द्रनुतं सदा । मरणजन्मजराभयमोचनं भजत० ॥ ८ ॥

हरिपदाष्टकमेतदनुत्तमं परमहंसजनेन समीरितम् । पठति यस्तु समाहितचेतसा व्रजति विष्णुपदं स नरो ध्रुवम् ॥ ९ ॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं कमलापत्यष्टकं समाप्तम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel