राजोवाच ।

यया गुप्त सहस्राक्ष्ह सवाहान्रिपुसैनिकान् ।

क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥१॥

भगवस्तन्ममाख्याहि वर्म नारायणात्मकम् ।

यथाऽऽततायिन शत्रून् येन गुप्तोऽजयन्मृधे ॥२॥

श्रीशुक उवाच । वृत पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।

नारायणाख्य वर्माह तदिहैकमना शृणु ॥३॥

विश्वरूप उवाच । धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुख ।

कृतस्वाङ्गकरन्यासो मन्त्राभ्या वाग्यत शुचि ॥४॥

नारायणमय वर्म सन्नह्येद्भय आगते ।

पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥५॥

मुखे शिरस्यानुपूर्व्यादोकारादीनि विन्यसेत् ।

ॐ नमो नारायणायेति विपर्ययमथापि वा ॥६॥

करन्यास तत कुर्याद्द्वादशाक्ष्हरविद्यया ।

प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥७॥

न्यसेद्धृदय ॐकार विकारमनु मूर्धनि ।

षकार तु भ्रुवोर्मध्ये णकार शिखया दिशेत् ॥८॥

वेकार नेत्रयोर्युञ्ज्यान्नकार सर्वसन्धिषु ।

मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुध ॥९॥

सविसर्ग फडन्त तत् सर्वदिक्ष्हु विनिर्दिशेत् ।

ॐ विष्णवे नम इति ॥१०॥

आत्मान परम ध्यायेद्ध्येय षट्शक्तिभिर्युतम् ।

विद्यातेजस्तपोमूर्तिमिम मन्त्रमुदाहरेत् ॥११॥

ॐ हरिर्विदध्यान्मम सर्वरक्ष्हा न्यस्ताङ्घ्रिपद्म पतगेन्द्रपृष्ठे ।

दरारिचर्मासिगदेषुचाप पाशान्दधानोऽष्टगुणोऽष्टबाहु ॥१२॥

जलेषु मा रक्ष्हतु मत्स्यमूर्ति र्यादोगणेभ्यो वरुणस्य पाशात् ।

स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रम खेऽवतु विश्वरूप ॥१३॥

दुर्गेष्वटव्याजिमुखादिषु प्रभु पायान्नृसिहोऽसुरयूथपारि ।

विमुञ्चतो यस्य महाट्टहास दिशो विनेदुर्न्यपतश्च गर्भा ॥१४॥

रक्ष्हत्वसौ माध्वनि यज्ञकल्प स्वदष्ट्रयोन्नीतधरो वराह ।

रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्ह्मणोऽव्याद्भरताग्रजोऽस्मान् ॥१५॥

मामुग्रधर्मादखिलात्प्रमादा न्नारायण पातु नरश्च हासात् ।

दत्तस्त्वयोगादथ योगनाथ पायाद्गुणेश कपिल कर्मबन्धात् ॥१६॥

सनत्कुमारोऽवतु कामदेवा द्धयशीर्षा मा पथि देवहेलनात् ।

देवर्षिवर्य पुरुषार्चनान्तरात् कूर्मो हरिर्मा निरयादशेषात् ॥१७॥

धन्वन्तरिर्भगवान्पात्वपथ्या द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।

यज्ञश्च लोकादवताञ्जनान्ता द्बलो गणात्क्रोधवशादहीन्द्र ॥१८॥

द्वैपायनो भगवानप्रबोधा द्बुद्धस्तु पाखण्डगणप्रमादात् ।

कल्कि कले कालमलात्प्रपातु धर्मावनायोरुकृतावतार ॥१९॥

मा केशवो गदया प्रातरव्या द्गोविन्द आसङ्गवमात्तवेणु ।

नारायण प्राह्ण उदात्तशक्ति र्मध्यन्दिने विष्णुररीन्द्रपाणि ॥२०॥

देवोऽपराह्णे मधुहोग्रधन्वा साय त्रिधामावतु माधवो माम् ।

दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभ ॥२१॥

श्रीवत्सधामापररात्र ईश प्रत्युष ईशोऽसिधरो जनार्दन ।

दामोदरोऽव्यादनुसन्ध्य प्रभाते विश्वेश्वरो भगवान् कालमूर्ति ॥२२॥

चक्र युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।

दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्ष्ह यथा वातसखो हुताश ॥२३॥

गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।

कूष्माण्डवैनायकयक्ष्हरक्ष्हो भूतग्रहाश्चूर्णय चूर्णयारीन् ॥२४॥

त्व यातुधानप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् ।

दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेहृर्दयानि कम्पयन् ॥२५॥

त्व तिग्मधारासिवरारिसैन्य मीशप्रयुक्तो मम छिन्धि छिन्धि ।

चक्ष्हूषि चर्मञ्छतचन्द्र छादय द्विषामघोना हर पापचक्ष्हुषाम् ॥२६॥

यन्नो भय ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।

सरीसृपेभ्यो दष्ट्रिभ्यो भूतेभ्योऽहोभ्य वा ॥२७ ॥

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।

प्रयान्तु सक्ष्हय सद्यो ये न श्रेयप्रतीपका ॥२८॥

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमय प्रभु ।

रक्ष्हत्वशेषकृच्छ्रेभ्यो विष्वक्सेन स्वनामभि ॥२९ ॥

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि न ।

बुद्धीन्द्रियमनप्राणान्पान्तु पार्षदभूषणा ॥३०॥

यथा हि भगवानेव वस्तुत सदसच्च यत् ।

सत्येनानेन न सर्वे यान्तु नाशमुपद्रवा ॥३१॥

यथैकात्म्यानुभावाना विकल्परहित स्वयम् ।

भूषणायुधलिङ्गाख्या धत्ते शक्ती स्वमायया ॥३२॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरि ।

पातु सर्वै स्वरूपैर्न सदा सर्वत्र सर्वग ॥३३॥

विदिक्ष्हु दिक्ष्हूर्ध्वमध समन्ता दन्तर्बहिर्भगवान्नारसिह ।

प्रहापयॅलोकभय स्वनेन स्वतेजसा ग्रस्तसमस्ततेजा ॥३४॥

मघवन्निदमाख्यात वर्म नारायणात्मकम् ।

विजेष्यस्यञ्जसा येन दशितोऽसुरयूथपान् ॥३५॥

एतद्धारयमाणस्तु य य पश्यति चक्ष्हुषा ।

पदा वा सस्पृशेत्सद्य साध्वसात्स विमुच्यते ॥३६॥

न कुतश्चिद्भय तस्य विद्या धारयतो भवेत् ।

राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥३७॥

इमा विद्या पुरा कश्चित्कौशिको धारयन् द्विज ।

योगधारणया स्वाङ्ग जहौ स मरुधन्वनि ॥३८॥

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।

ययौ चित्ररथ स्त्रीभिर्वृतो यत्र द्विजक्ष्हय ॥३९ ॥

गगनान्न्यपतत्सद्य सविमानो ह्यवाक्षिरा ।

स वालखिल्यवचनादस्थीन्यादाय विस्मित ।

प्रास्य प्राचीसरस्वत्या स्नात्वा धाम स्वमन्वगात् ॥४०॥

श्रीशुक उवाच । य इद शृणुयात्काले यो धारयति चादृत ।

त नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥४१॥

एता विद्यामधिगतो विश्वरूपाच्छतक्रतु ।

त्रैलोक्यलक्ष्ह्मी बुभुजे विनिर्जित्य मृधेऽसुरान् ॥४२॥

इति श्रीमद्भागवतमहापुराणे पारमहस्या सहिताया षष्ठस्कन्धे नारायणवर्मकथन नामाष्टमोऽध्याय ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel