सहस्र शीर्ष देव विश्वाक्ष विश्वशभुवम् ।

विश्वै नारायण देव अक्षर परम पदम् ॥१॥

विश्वत परमान्नित्य विश्व नारायण हरिम् ।

विश्व एव इद पुरुष तद्विश्व उपजीवति ॥२॥

पति विश्वस्य आत्मा ईश्वर शाश्वत शिवमच्युतम् ।

नारायण महाज्ञेय विश्वात्मान परायणम् ॥३॥

नारायण परो ज्योतिरात्मा नारायण पर ।

नारायण पर ब्रह्म तत्त्व नारायण पर ।

नारायण परो ध्याता ध्यान नारायण पर ॥४॥

यच्च किचित् जगत् सर्व दृश्यते श्रूयतेऽपि वा ।

अतर्बहिश्च तत्सर्व व्याप्य नारायण स्थित ॥५॥

अनन्त अव्यय कवि समुद्रेन्त विश्वशभुवम् ।

पद्म कोश प्रतीकाश हृदय च अपि अधोमुखम् ॥६॥

अधो निष्ठ्या वितस्त्यान्ते नाभ्याम् उपरि तिष्ठति ।

ज्वालामालाकुल भाती विश्वस्यायतन महत् ॥७॥

सन्तत शिलाभिस्तु लम्बत्या कोशसन्निभम् ।

तस्यान्ते सुषिर सूक्ष्म तस्मिन् सर्व प्रतिष्ठितम् ॥८॥

तस्य मध्ये महानग्नि विश्वार्चि विश्वतो मुख ।

सोऽग्रविभजतिष्ठन् आहार अजर कवि ॥९॥

तिर्यगूर्ध्वमधश्शायी रश्मय तस्य सन्तता ।

सन्तापयति स्व देहमापादतलमास्तक ।

तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ॥१०॥

नीलतोयदमध्यस्थद्विद्युल्लेखेव भास्वरा ।

नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥११॥

तस्या शिखाया मध्ये परमात्मा व्यवस्थित ।

स ब्रह्म स शिव स हरि स इन्द्र सोऽक्षर परम स्वराट् ॥१२॥

ऋत सत्य पर ब्रह्म पुरुष कृष्ण पिङ्गलम् ।

ऊर्ध्वरेत विरूपाक्ष विश्वरूपाय वै नमो नम ॥१३॥

ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।

तन्नो विष्णु प्रचोदयात् ॥१४॥

ॐ शांति शांति शांति ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel