उद्यादादित्यसङ्काश पीतवास चतुर्भुजम् ।

शङ्खचक्रगदापाणि ध्यायेल्लक्ष्मीपति हरिम् ॥

त्रैलोक्याधारचक्र तदुपरि कमठ तत्र चानन्तभोगी ।

तन्मध्ये भूमि पद्माङ्कुश शिखरदळ कर्णिकाभूत मेरुम् ।

तत्रत्य शान्तमूर्ति मणिमय मकुट कुण्डलाद्भासिताङ्ग ।

लक्ष्मीनारायणाख्य सरसिज नयन सतत चिन्तयाम ॥

नारायण पर ज्योतिरात्मा नारायण पर ।

नारायण पर ब्रह्म नारायण नमोऽस्तु ते ॥

नारायण परो देवो धाता नारायण पर ।

नारायण परो धाता नारायण नमोऽस्तु ते ॥

नारायण पर धाम ध्यान नारायण पर ।

नारायण परो धर्मो नारायण नमोऽस्तु ते ॥

नारायण परो देवो विद्या नारायण पर ।

विश्व नारायण साक्षान् नारायण नमोऽस्तु ते ॥

नारायणाद् विधिर्जातो जातो नारायणाद् भव ।

जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ॥

रविर्नारायणस्तेज चन्द्रो नारायणो मह ।

वह्निर्नारायण साक्षात् नारायण नमोऽस्तु ते ॥

नारायण उपास्य स्याद् गुरुर्नारायण पर ।

नारायण परो बोधो नारायण नमोऽस्तु ते ॥

नारायण फल मुख्य सिद्धिर्नारायण सुखम् ।

हरिर्नारायण शुद्धिर्नारायण नमोऽस्तु ते ॥

निगमावेदितानन्त कल्याणगुण वारिधे ।

नारायण नमस्तेऽस्तु नरकार्णव तारक ॥

जन्म मृत्यु जरा व्याधि पारतन्त्र्यादिभि सदा ।

दोषैरस्पृष्टरूपाय नारायण नमोऽस्तु ते ॥

वेदशास्त्रार्थविज्ञान साध्यभक्त्येकगोचर ।

नारायण नमस्तेऽस्तु मामुद्धर भवार्णवात् ॥

नित्यानन्द महोदार परात्पर जगत्पते ।

नारायण नमस्तेऽस्तु मोक्षसाम्राज्य दायिने ॥

आब्रह्मस्थम्ब पर्यन्त मखिलात्म महश्रय ।

सर्वभूतात्म भूतात्मन् नारायण नमोऽस्तु ते ॥

पालिताशेष लोकाय पुण्यश्रवण कीर्तन ।

नारायण नमस्तेऽस्तु प्रलयोदकशायिने ॥

निरस्त सर्वदोषाय भक्त्यादिगुणदायिने ।

नारायण नमस्तेऽस्तु त्वा विना नहि मे गति ॥

धर्मार्थ काम मोक्षाख्य पुरुषार्थ प्रदायिने ।

नारायण नमस्तेऽस्तु पुनस्तेऽस्तु नमो नम ॥

नारायण त्वमेवासि दहराख्ये हृदि स्थित ।

प्रेरिता प्रेर्यमाणाना त्वया प्रेरित मानस ॥

त्वदज्ञा शिरसा कृत्वा भजामि जन पावनम् ।

नानोपासन मार्गाणा भवकृद् भावबोधक ॥

भावार्थकृद् भवातीतो भव सौख्यप्रदो मम ।

त्वन्मायामोहित विश्व त्वयैव परिकल्पितम् ॥

त्वदधिष्ठान मात्रेण सा वै सर्वार्थकारिणी ।

त्वमेव ता पुरस्कृत्य मम कामान् समर्थय ॥

न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न दैवतम् ।

त्वदन्य न हि जानामि पालक पुण्यवर्धनम् ॥

यावत्सासारिको भावो मनस्स्थो भावनात्मक ।

तावत्सिद्धिर्भवेत् साध्या सर्वदा सर्वदा विभो ॥

पापिनामहमेकाग्रो दयालूना त्वमग्रणी ।

दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥

त्वयाह नैव सृष्टश्चेत् न स्यात्तव दयालुता ।

आमयो वा न सृष्टश्चे दौषधस्य वृथोदय ॥

पापसङ्ग परिश्रान्त पापात्मा पापरूप धृक् ।

त्वदन्य कोऽत्र पापेभ्य त्रातास्ति जगतीतले ॥

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविण त्वमेव त्वमेव सर्व मम देव देव ॥

प्रार्थनादशक चैव मूलष्टकमथपरम् ।

य पठेच्छृणुयान्नित्य तस्य लक्ष्मी स्थिरा भवेत् ॥

नारायणस्य हृदय सर्वाभीष्ट फलप्रदम् ।

लक्ष्मीहृदयक स्तोत्र यदि चैतद्विनाकृतम् ॥

तत्सर्व निष्फल प्रोक्त लक्ष्मी क्रुध्यति सर्वदा ।

एतत्सङ्कलित स्तोत्र सर्वाभीष्ट फलप्रदम् ॥

जपेत् सङ्कलित कृत्वा सर्वाभीष्ट मवाप्नुयात् ।

नारायणस्य हृदय आदौ जप्त्वा ततपरम् ॥

लक्ष्मीहृदयक स्तोत्र जपेन्नारायण पुन ।

पुनर्नारायण जप्त्वा पुनर्लक्ष्मीनुति जपेत् ॥

तद्वद्धोमाधिक कुर्यादेतत्सङ्कलित शुभम् ।

एव मध्ये द्विवारेण जपेत् सङ्कलित शुभम् ॥

लक्ष्मीहृदयके स्तोत्रे सर्वमन्यत् प्रकाशितम् ।

सर्वान् कामानवाप्नोति आधिव्याधिभय हरेत् ॥

गोप्यमेतत् सदा कुर्यात् न सर्वत्र प्रकाशयेत् ।

इति गुह्यतम शास्त्र प्रोक्त ब्रह्मादिभि पुरा ॥

लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधी ।

तस्मात् सर्वप्रयत्नेन साधयेद् गोपयेत् सुधी ॥

यत्रैतपुस्तक तिष्ठेत् लक्ष्मीनारायणात्मकम् ।

भूत पेशाच वेताळ भय नैव तु सर्वदा ॥

भृगुवारे तथा रात्रौ पूजयेत् पुस्तकद्वय ।

सर्वदा सर्वदा स्तुत्य गोपयेत् साधयेत् सुधी ।

गोपनात् साधनाल्लोके धन्यो भवति तत्त्वत ॥

इति नारायण हृदय स्तोत्र सपूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel