श्रीगणेशाय नम: ॥

ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरुपेण कालस्वरुपेण

चतुर्विधभूतनिकायानां ब्रह्मादिस्तंबपर्यंतानामंतर्हृ दयेषु बहिरपि च

आकाश इव उपाधिनाऽव्यवधीयमानो भगवानेक एव

क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ॥१॥

यदुह वाव विवुधर्षभसवितरदस्तपत्यनुसवनमहरहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिनबीजावभर्जनं

भगवत: समभिधीमहि तपनमंडलम् ॥२॥

य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मन‍इंद्रियासुगणाननात्मन: स्वयमात्मान्तर्यामी प्रचोदयति ॥३॥

य एवेमं लोक मतिकरालवदनांधकारसंज्ञाजगरग्रहगिलितं संमृतकमिव विचेतनमवलिक्यानुकंपया परमकारुणिकवीक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने

प्रवर्तयत्यवनिपतिरिव असाधूनां भयमुदीरयन्नटति ॥४॥

परित आशापालैस्तत्र तत्र कमलकोशात्र्जलिभिरुपहृतार्हण: ॥५॥

अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिर्वंदितमहामयातयामयतु:काम उपसरामीति ॥६॥

इति श्रीभागवतीयद्वादशस्कंधोक्तं सूर्यस्तोत्रम् सम्पूर्णम् ॥८॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel