In this version of tidbits, I want to talk about Valmiki.  The word कवि doesn’t only mean poet.  It means a wise person, someone with insight.  And Valmiki was the first poet, adi kavi.  He composed the first shloka of Sanskrit literature.  All of us will have heard of the shloka and know the story.  The shloka is as follows.

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौंचमिथुनादेकम् अवधीः काममोहितम्॥

You might think that this is therefore the first shloka of Valmiki Ramayana. It isn’t actually.  This shloka is in the second chapter of Bala Kanda, not in the first chapter.  Valmiki had gone to the banks of the river Tamasa to have a bath.  His disciple, Bharadvaja, was also with him.  There were two krouncha birds there.  A krouncha is a snipe or curlew.  A hunter slew the male curlew.  At this, Valmiki was moved by compassion and composed and uttered this first shloka of Sanskrit literature.  It is shloka number 1.2.15 of the Valmiki Ramayana, verse number 15 in the 2nd chapter of the first kanda (bala kanda).  This shloka is very easy to break up and the meaning is also very easy to understand.  मा निषाद प्रतिष्ठां त्वम गमः शाश्वतीः समाः। यत् क्रौंचमिथुनात् एकम् अवधीः काम मोहितम्॥  O hunter! (निषाद).  Since you have killed one (यत् एकम् अवधीः) out of two curlews that were driven by desire (क्रौंचमिथुनात् काम मोहितम्), you will not get any good fame (मा प्रतिष्ठां त्वम गमः) for an eternal number of years (शाश्वतीः समाः).

I hope you have not forgotten the technique of breaking up a pada (line) into aksharas (syllables).  Since a Sanskrit akshara is not quite an English syllable, it requires a little bit of getting used to.  Having said that, the given line breaks up as मा नि षा द प्र ति ष्ठां त्व म ग मः शा श्व तीः स माः। यत् क्रौं च मि थु ना ते क म व धीः का म मो हि तम्॥  The first line has 8+8=16 syllables and the second line also has 8+8=16 syllables.  If you remember what I told you once, gayatri is both a mantra and a metre.  As a metre, gayatri has three padas of 8 syllables each.  This shloka has 4 padas, not 3 padas.  But the 8-syllable structure is common.  And it is believed that there is an intimate connection between the Valmiki Ramayana and the gayatri mantra and metre.

ॐ भूर्भुवः स्वः ।

तत्सवितुर्वरे॑ण्यं ।

भर्गो देवस्य धीमहि।

धियो यो नः प्रचोदयात्॥ ।

This is the gayatri mantra, as we know it today.  But I have told you earlier that the first line doesn’t belong.  It was added on.  The actual gayatri mantra is the 2nd, 3rd and 4th lines and there are 24 letters in gayatri mantra.  The Valmiki Ramayana now has 24,000 shlokas, divided into 7 kandas.  But it is believed that this wasn’t the original structure at all.  Instead, it was originally divided into 24 sections, each with one thousand shlokas.  And each of these 24 sections began with the first letter of the gayatri mantra.  At any rate, that is the belief.  Here is how it goes.  I am not giving the translations of the shlokas, because that is irrelevant.  Consider the first letter of each of these shlokas and you find the letters (with some latitude for sandhi and matras) of the gayatri mantra.  Was this story about Valmiki Ramayana’s composition really true or is this someone’s fertile imagination at work?  I don’t know.  But it is a remarkable coincidence.

तपः स्वाध्याय निरताम् तपस्वी वाग्विदाम् वरम् |

नारदम् परि पप्रच्छ वाल्मीकिर् मुनि पुंगवम् || (1.1.1)

स हत्वा राक्षसान् सर्वान् यज्ञ घ्नान् रघुनंदनः |

ऋषिभिः पूजितः तत्र यथा इन्द्रो विजये पुरा || (1.30.24)

विश्वामित्रः स रामास्तु श्रुत्वा जनक भाषितम् |

वत्स राम धनुः पश्य इति राघवम् अब्रवीत् || (1.67.12)

तुष्टाव अस्य तदा वंशम् प्रविश्य स विशाम् पतेः |

शयनीयम् नरेन्द्रस्य तत् आसाद्य व्यतिष्टत || (2.15.19)

वनवासम् हि संख्याय वासांसि आभरणानि च |

भर्तारम् अनुगच्छंत्यै सीतायै श्वशुरो ददौ || (2.40.14)

राजा सत्यम् च धर्मः च राजा कुलवताम् कुलम् |

राजा माता पित चैव राजा हितकरो नृणाम् || (2.67.34)

निरीक्ष्य स मुहूर्तम् तु ददर्श भरतो गुरुम् |

उटजे रामम् आसीनम् जटा मण्दल धारिणम् || (2.99.25)

यदि बुद्धिः कृता द्रष्टुम् अगस्त्यम् तम् महामुनिम् |

अद्य एव गमने रोचयस्व महायशः || (3.11.44)

भरतस्य आर्य पुत्रस्य श्वश्रूणाम् मम च प्रभो |

मृग रुपम् इदम् व्यक्तम् विस्मयम् जनयिष्यति || (3.43.18)

गच्छ शीघ्रम् इतो राम सुग्रीवम् तम् महाबलम् |

वयस्यम् तम् कुरु क्षिप्रम् इतो गत्वा अद्य राघव || (3.72.17)

देश कालौ प्रतीक्षस्व क्षममाणः प्रिय अप्रिये |

सुख दुःख सहः कले सुग्रीव वशगो भव || (4.22.20)

वंद्याः ते तु तपः सिद्ध सप्तसा वीत कल्मषाः |

प्रष्टव्याः ते अपि सीतायाः प्रवृत्तिम् विनय अन्वितैः || (4.43.33)

स निर्जित्य पुरिम् श्रेष्टाम् लंकाम् ताम् काम रूपिणीम् |

विक्रमेण महतेजा हनुमान् मारुत आत्मज || (5.4.1)

धन्या देवाः स गन्धर्वा सिद्धाः च परम ऋषयः |

मम पश्यन्ति ये नाथम् रामम् राजीव लोचनम् || (5.26.41)

मंगलाभिमुखी तस्य सा तदा आसित् महाकपेः |

उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् || (5.53.28)

हितम् महार्थम् मृदु हेतु संहितम् व्यतीत कालायति संप्रति क्षमम् |

निशंय तद् वाक्यम् उपस्थित ज्वरः प्रसंगवान् उत्तरम् एतत् अब्रवीत् || (6.10.27)

धर्मात्मा रक्षसाम् श्रेष्टः संप्राप्तो अयम् विभीषणः |

लंकैश्वर्यम् ध्रुवम् श्रीमान् अयम् प्राप्नोति अकण्टकम् || (6.41.67)

यो वज्र पाता अशनि सन्निपातान् न चुक्षुभे वा अपि चचाल राजा |

स राम बाणा अभिहतो भृश आर्तः चचाल चापम् च मुमोच वीरः || (6.51.141)

यस्य विक्रमम् आसाद्य राक्षस निधनम् गताः |

तम् मन्ये राघवम् वीरम् नारायणम् अनामयम् || (6.72.11)

न ते ददृशिरे रामम् दहंतम् अरि वाहिनीम् |

मोहिताः परम अस्त्रेण गान्धर्वेण महात्मना || (6.93.26)

प्रणंय देवताभ्यः च ब्राह्मणेभ्यः च मैथिली |

बद्ध अंजली पुटा च इदम् उवाच अग्नि समीपतः || (6.116.24)

चलनात् पर्वत इन्द्रस्य गणा देवाः च कंपिताः |

चचाल पार्वती च अपि तदा आश्लिष्टा महेश्वरम् || (7.16.26)

दाराः पुत्रा पुरम् राष्ट्रम् भोग आच्छादन भाजनम् |

सर्वम् एव अविभक्तम् नो भविष्यति हरि ईश्वरः || (7.34.41)

याम् एव रात्रिम् शत्रुघ्नः पर्ण शालाम् समाविशत् |

ताम् एव रात्रिम् सीता अपि प्रसूता दाकर द्वयम् || (7.66.1)

Please join our telegram group for more such stories and updates.telegram channel