जयदेव जयदेव वन्दे गोपालम्

मृगमदशोभितभालं भुवनत्रयपालम् जयदेव० ॥ धृ ० ॥

निर्गुणसगुणाकारं संह्रतभूभारं

मुरहरनंदकुमारं मुनिजनसुखकारकम्

वृंदावनसंचारं कौस्तुभमणिहारं करुणापारावारं गोवर्धनधारम् ॥

जय देव० ॥ १ ॥

मुरलीवादनलोललं सप्तस्वरगीतम्

स्थलचर-जलचर-वनचररंजित सद्‍गीतम् ॥

स्तंभित यमुनातोयं अगणितवरचरितम्

गोपीजनमनमोहनदान्तं श्रीकान्तम् ॥

जय देव० ॥ २ ॥

रासक्रीडामंडलवेष्टीतव्रजललनम्

मध्ये तांडवमंडित कुवलकदलनयनम् ॥

कुसुमित काननरंजित मंदस्मितवदनम्

फणिवरकालियदमनां पक्षीश्वर गमनम् ॥

जयदेव. ० ॥ ३ ॥

अभिनव नवनितचोरं विधृतदधिगोलम् ।

लीलानटवरखेलं नवकांचनशैलम् ॥

निर्जररक्षणशीलं विदलितरिपुजालम्

स्वभक्तजनतापालं जय जय गोपालम ॥

जयदेव.० ॥ ४ ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
Please join our telegram group for more such stories and updates.telegram channel

Books related to श्रीकृष्ण आरती संग्रह