जयदेव जयदेव वन्दे गोपालम्

मृगमदशोभितभालं भुवनत्रयपालम् जयदेव० ॥ धृ ० ॥

निर्गुणसगुणाकारं संह्रतभूभारं

मुरहरनंदकुमारं मुनिजनसुखकारकम्

वृंदावनसंचारं कौस्तुभमणिहारं करुणापारावारं गोवर्धनधारम् ॥

जय देव० ॥ १ ॥

मुरलीवादनलोललं सप्तस्वरगीतम्

स्थलचर-जलचर-वनचररंजित सद्‍गीतम् ॥

स्तंभित यमुनातोयं अगणितवरचरितम्

गोपीजनमनमोहनदान्तं श्रीकान्तम् ॥

जय देव० ॥ २ ॥

रासक्रीडामंडलवेष्टीतव्रजललनम्

मध्ये तांडवमंडित कुवलकदलनयनम् ॥

कुसुमित काननरंजित मंदस्मितवदनम्

फणिवरकालियदमनां पक्षीश्वर गमनम् ॥

जयदेव. ० ॥ ३ ॥

अभिनव नवनितचोरं विधृतदधिगोलम् ।

लीलानटवरखेलं नवकांचनशैलम् ॥

निर्जररक्षणशीलं विदलितरिपुजालम्

स्वभक्तजनतापालं जय जय गोपालम ॥

जयदेव.० ॥ ४ ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel