मङ्गलाचरणम्
१ - यस्य ज्ञानदयासिंधोरगाधस्यानघा गुणाः 
२ - सेव्यतामक्षयो धीराः स श्रिये चामृताय च 
प्रस्तावना
३ - समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः 
४ - संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् 
परिभाषा
५ - प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् 
६ - स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् 
७ - भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः 
८ - कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते 
९ - त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति 
१० - निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक्
 

Please join our telegram group for more such stories and updates.telegram channel