२११ - अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्
२१२ - प्रालेयं मिहिका चाऽथ हिमानी हिमसंहतिः
२१३ - शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः
२१४ - तुषारः शीतलः शीतो हिमः सप्ताऽन्यलिङ्गकाः
२१५ - ध्रुव औत्तानपादिः स्यात् अगस्त्यः कुम्भसम्भवः
२१६ - मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी
२१७ - नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम्
२१८ - दाक्षायिण्योऽश्विनीत्यादितारा अश्वयुगश्विनी
२१९ - राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया
२२० - समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः
२२१ - मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी
२२२ - इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः
२२३ - बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः
२२४ - जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः
२२५ - शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः
२२६ - अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः
२२७ - रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्वरौ
२२८ - तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः
२२९ - सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः
२३० - राशीनामुदयो लग्नं ते तु मेषवृषादयः
२३१ - सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः
२३२ - भास्कराहस्करब्रध्नप्रभाकरविभाकराः
२३३ - भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः
२३४ - विकर्तनार्कमार्तण्डमिहिरारुणपूषणः
२३५ - द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः 
२३६ - विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः
२३७ - भानुर्हंसः सहस्रांशुस्तपनः सविता रविः
२३८ - पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा
२३९ - कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः
२४० - प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः
२४१ - इनो भगो भामनिधिश्चांऽशुमाल्यञ्जिनीपतिः
२४२ - माठरः पिङ्गलो दण्डश्चण्डांशोः परिपार्श्वकाः
२४३ - सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः
२४४ - परिवेषस्तुपरिधिरुपसूर्यकमण्डले
२४५ - किरणोस्रमयूखांऽशुगभस्तिघृणिरश्मयः
२४६ - भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्
२४७ - स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः
२४८ - रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः
२४९ - कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति
२५० - तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका 
 

Please join our telegram group for more such stories and updates.telegram channel