२९१ - स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्
२९२ - षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्
२९३ - संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः
२९४ - मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः
२९५ - दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्
२९६ - मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः
२९७ - संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि
२९८ - अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम्
२९९ - कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्
३०० - स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः
३०१ - मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः
३०२ - स्यादानन्दथुरानन्दः शर्मशातसुखानि च
३०३ - श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्
३०४ - भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्
३०५ - शस्तं चाऽथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च
३०६ - मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ
३०७ - प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः
३०८ - दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः
३०९ - हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्
३१० - क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्
३११ - विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः
३१२ - जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः
३१३ - प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः
३१४ - जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता
३१५ - चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः 
 

Please join our telegram group for more such stories and updates.telegram channel