४३७) सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः
४३८) कण्टीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः **
४३९) पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः **
४४०) शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः 
४४१) वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः
४४२) दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि
४४३) कपिप्लवंगप्लवगशाखामृगवलीमुखाः
४४४) मर्कटो वानरः कीशो वनौका अथ भल्लुके
४४५) ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ
४४६) लुलायो महिषो वाहाद्विषत्कासरसैरिभाः
४४७) स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः
४४८) शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः
४४९) ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक्
४५०) त्रयो गौधेरगौधारगौधेया गोधिकात्मजे 
४५१) श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्
४५२) वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः
४५३) मृगे कुरङ्गवातायुहरिणाजिनयोनयः
४५४) ऐणेयमेण्याश्चर्माध्यमेणस्यैणमुभे त्रिषु
४५५) कदली कन्दली चीनश्चमूरुप्रियकावपि
४५६) समूरुश्चेति हरिणा अमी अजिनयोनयः
४५७) कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः
४५८) गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः
४५९) गन्धर्वः शरभो रामः सृमरो गवयः शशः
४६०) इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः 
४६१) अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः ** 
४६२) उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका
४६३) चुचुन्दरी गन्धमूषी दीर्घदेही तु मूषिका
४६४) सरटः कृकलासः स्यान्मुसली गृहगोधिका
४६५) लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः
४६६) नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे
४६७) वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके
४६८) पारावतः कलरवः कपोतोऽथ शशादनः
४६९) पत्री श्येन उलूकस्तु वायसारातिपेचकौ
४७०) दिवान्धः कौशिको घूको दिवाभीतो निशाटनः ** 
४७१) व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः
४७२) लोहपृष्ठस्तु कङ्कः स्यादथ चाषः किकीदिविः
४७३) कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः 
४७४) दार्वाघाटोऽथ सारङ्गः स्तोककश्चातकः समाः
४७५) कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः
४७६) चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः
४७७) पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा
४७८) कर्करेटुः करेटुः स्यात्कृकणक्रकरौ समौ
४७९) वनप्रियः परभृतः कोकिलः पिक इत्यपि
४८०) काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः
 

Please join our telegram group for more such stories and updates.telegram channel