५७१) आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी
५७२) गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे
५७३) पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः
५७४) स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी
५७५) कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः
५७६) सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः
५७७) पैत्र्ष्वसेयः स्यात्पैत्र्ष्वस्रीयश्च पितृष्वसुः
५७८) सुतो मात्र्ष्वसुश्चैवं वैमात्रेयो विमातृजः
५७९) अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः
५८०) कौलटेरः कौलतेयो भिक्षुकी तु सती यदि
५८१) तदा कौलटिनेयोऽस्याः कौलतेयोऽपि चात्मजः
५८२) आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी
५८३) आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे
५८४) स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता
५८५) जनयित्री प्रसूर्माता जननी भगिनी स्वसा
५८६) ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा
५८७) भार्यास्तु भ्रात्र्वर्गस्य यातरः स्युः परस्परम्
५८८) प्रजावती भ्रात्र्जाया मातुलानी तु मातुली
५८९) पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः
५९०) पितुर्भ्राता पित्र्व्यः स्यान्मातुर्भ्राता तु मातुलः
५९१) श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ
५९२) स्वस्रीयो भागिनेयः स्याज्जमाता दुहितुः पतिः
५९३) पितामहः पित्र्पिता तत्पिता प्रपितामहः
५९४) मातुर्मातामहाद्येवं सपिण्दास्तु सनाभयः
५९५) समानोदर्यसोदर्यसगर्भ्यसहजाः समाः 
५९६) सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः
५९७) ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः
५९८) धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ
५९९) अम्र्ते जारजः कुण्डो म्र्ते भर्तरि गोलकः
६००) भ्रात्रीयो भ्रात्र्जो भ्रात्र्भगिन्यौ भ्रातरावुभौ
६०१) मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ
६०२) श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च
६०३) दंपती जंपती जायापती भार्यापती च तौ
६०४) गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम्
६०५) सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ
६०६) त्र्तीयाप्रक्र्तिः शण्ढः क्लीबः पण्दो नपुंसके
६०७) शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे
६०८) स्यात्स्थाविरं तु व्र्द्धत्वं व्र्द्धसंघेऽपि वार्धकम्
६०९) पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा
६१०) स्यादुत्तानशया डिम्भा स्तनपा च स्तनंधयी
 

Please join our telegram group for more such stories and updates.telegram channel