७३१) विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलंक्रिया
७३२) अलंकारस्त्वाभरणं परिष्कारो विभूषणम्
७३३) मण्डनं चाथ मुकुटं किरीटं पुंनपुंसकम्
७३४) चूदामणिः शिरोरत्नं तरलो हारमध्यगः
७३५) वालपाश्या पारितथ्या पत्रपाश्या ललाटिका
७३६) कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम्
७३७) ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका
७३८) स्वर्णैः प्रालम्बिकाऽथोरःसूत्रिका मौक्तिकैः क्र्ता
७३९) हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका
७४०) हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः
७४१) अर्धहारो माणवक एकावल्येकयष्टिका
७४२) सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः
७४३) आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्
७४४) केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका
७४५) साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम्
७४६) स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा
७४७) क्लीबे सारसनं चाथ पुंस्कट्यां श्रृंखलं त्रिषु
७४८) पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्
७४९) हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका
७५०) त्वक्फलक्र्मिरोमाणि वस्त्रयोनिर्दश त्रिषु
७५१) वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत्
७५२) कौशेयं क्र्मिकोशोत्थं राङ्कवं मृगरोमजम्
७५३) अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे
७५४) तस्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम्
७५५) पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम्
७५६) क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्राव्र्तं त्रिषु
७५७) स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः
७५८) दैर्घ्यमायाम आरोहः परिणाहो विशालता
७५९) पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ
७६०) वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्
७६१) सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूलशाटकः
७६२) निचोलः प्रच्छदपटः समौ रल्लककम्बलौ
७६३) अन्तरीयोपसंव्यानपरिधानान्यधोंशुके
७६४) द्वौ प्रावारोत्तरासङ्गौ समौ ब्र्हतिका तथा
७६५) संव्यानमुत्तरीयं च चोलः कूर्पासकोऽस्त्रियाम्
७६६) नीशारः स्यात्प्रावरणे हिमाऽनिलनिवारणे
७६७) अर्धोरुकं वरस्त्रीणां स्याच्छण्डातकमस्त्रियाम्
७६८) स्यात् त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत्
७६९) अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि
७७०) प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा
 

Please join our telegram group for more such stories and updates.telegram channel