१४१) वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्
१४२) उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने
१४३) न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानतम्
१४४) अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्
१४५) आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि
१४६) ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ
१४७) शाश्वतस् तु ध्रुवो नित्यसदातनसनातनाः
१४८) स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः
१४९) कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः
१५०) चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्
१५१) चलनं कम्पनं कम्प्रं चलम् लोलं चलाचलम्
१५२) चञ्चलं तरलं चैव पारिप्लवपरिप्लवे
१५३) अतिरिक्तः समधिको धृढसंधिस् तु संहतः
१५४) खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं धृढम्
१५५) जरठं मूर्तिमन् मूर्तं प्रवृद्धं प्रौढमेधितम्
१५६) पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः
१५७) प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः
१५८) नूत्नश् च सुकुमारं तु कोमलं मृदुलम् मृदु
१५९) अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्
१६०) प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्
१६१) एकतानोऽनन्यवृत्तिरैकाग्रैकायनावपि
१६२) अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः
१६३) पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथाऽस्त्रियाम्
१६४) अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः
१६५) मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्
१६६) साधारणं तु सामान्यमेकाकी त्वेक एककः
१६७) भिन्नाऽर्थका अन्यतर एकं त्वोऽन्येतरावपि
१६८) उच्चावचं नैकभेदमुच्चण्डमविलम्बितम्
१६९) अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम्
१७०) प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च
१७१) वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम्
१७२) सङ्कटम् ना तु संबाधः कलिलं गहनं समे
१७३) संकीर्णे संकुलाकीर्णे मुण्डितं परिवापितम्
१७४) ग्रन्थितं संदितं दृब्धं विसृतं विस्तृतं ततम्
१७५) अन्तर्गतं विस्मृतं स्यात्प्रआप्तप्रणिहिते समे
१७६) वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते
१७७) नुत्तनुन्नाऽस्तनिष्ठयूताविद्धक्षिप्तेरिताः समाः
१७८) परिक्षिप्तं तु निवृत्तं मूषितं मुषिताऽर्थकम्
१७९) प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते
१८०) निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते
 

Please join our telegram group for more such stories and updates.telegram channel