५२७) इति थान्ताः
५२८) अभिप्राय वशौ छन्दावब्दौ जीमूत वत्सरौ
५२९) अपवादौ तु निन्दाज्ञे दायादौ सुत बान्धवौ
५३०) पादा रश्म्यङ्घ्रि तुर्यांशाश्चन्द्राऽग्न्यर्कास् तमोनुदः
५३१) निर्वादो जनवादेऽपि शादो जम्बाल शष्पयोः
५३२) आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे
५३३) स्यात्प्रसादोऽनुरगेऽपि सूदः स्याद् व्यञ्जनेऽपि च
५३४) गोष्ठाऽध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन् मदः
५३५) प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्
५३६) स्त्री संविज्ज्ञान संभाषा क्रियाकाराजि नामसु
५३७) धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत्
५३८) पदं व्यवसिति त्राण स्थान लक्ष्माङ्घ्रि वस्तुषु
५३९) गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम्
५४०) त्रिष्विष्ट मधुरौ स्वादू मृदू चातीक्ष्ण कोमलौ
५४१) मूढाऽल्पाऽपटु निर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ
५४२) प्रत्यग्राऽप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ
५४३) इति दान्ताः
५४४) व्यामो वटश् च न्यग्रोधावुत्सेधः काय उन्नतिः
५४५) पर्याहारश्च मार्गश ह् च विवधौ वीवधौ च तौ
५४६) परिधिर् यज्ञिय तरोः शाखायामुपसूर्यके
५४७) बन्धकं व्यसनं चेतः पीडाऽधिष्ठानमाधयः
५४८) स्युः समर्थन नीवाक नियमाश्च समाधयः
५४९) दोषोत्पादेऽनुबन्धः स्यात् प्रकृतस्याऽदि विनश्वरे
५५०) मुख्याऽनुयायिनि शिशौ प्रकृत्याऽनुवर्तने
५५१) विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः
५५२) विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे
५५३) बुध वृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च
५५४) देशे नद विशेषेऽब्धौ सिन्धुर् ना सरिति स्त्रियाम्
५५५) विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु
५५६) वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही
५५७) संधा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा
५५८) मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि
५५९) अतस्त्रिषु समुन्नद्धौ पण्डितंमन्य गर्वितौ
५६०) ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथाऽवलम्बितः
५६१) अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यात भूषितौ
५६२) लेशेऽपि गन्धः संबाधो गुह्यसंकुलयोरपि
५६३) बाधा निषेधे दुःखे च ज्ञातृचान्द्रिसुरा बुधाः
 

Please join our telegram group for more such stories and updates.telegram channel