समिद्धो अग्निरश्विना तप्तो घर्मो विराट् सुतः ।दुहे धेनुः सरस्वती सोमं शुक्रमिहेन्द्रियम् ।तनूपा भिषजा सुतेऽश्विनोभा सरस्वती ।मध्वा रजांसीन्द्रियमिन्द्राय पथिभिर्वह ॥इन्द्रायेन्दुं सरस्वती नराशंसेन नग्नहुम् ।अधातामश्विना मधु भेषजं भिषजा सुते ॥आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् ।इडाभिरश्विना इषं सं ऊर्जं सं रयिं दधुः ॥अश्विना नमुचेः सुतं सोमं शुक्रं परिस्रुता ।सरस्वती तमाभरद् बर्हिषेन्द्राय पातवे ॥कवष्यो न व्यचस्वतीरश्विभ्यां न दुरो दिशः ।इन्द्रो न रोदसी उभे दुहे कामान्त्सरस्वती ॥उषासा नक्तमश्विना दिवेन्द्रं सायमिन्द्रियैः ।संजानाने सुपेशसा समञ्जाते सरस्वत्या ॥पातं नो अश्विना दिवा पाहि नक्तं सरस्वति ।दैव्या होतारा भिषजा पातं इन्द्रं सचा सुते ॥तिस्रस्त्रेधा सरस्वत्यश्विना भारतीडा ।तीव्रं परिस्रुता सोमं इन्द्रायासुषुवुर्मदं ॥अश्विना भेषजं मधु भेषजं नः सरस्वती ।इन्द्रे त्वष्टा यशः श्रियं रूपं रूपमधुः सुते ॥ऋतुथन्द्रो वनस्पतिः शशमानः परिस्रुता ।कीलालं अश्विभ्यां मधु दुहे धेनुः सरस्वती ॥गोभिर्न सोमं अश्विना मासरेण परिस्रुता ।समधातां सरस्वत्या स्वाहेन्द्रे सुतं मधु ॥
 

Please join our telegram group for more such stories and updates.telegram channel