३६) अक्षता
( गणपतीला कुंकुमाक्षता वाहाव्यात. )
रक्ताक्षतांश्च देवेश गृहाण द्विरदानन ।
ललाटपटले चन्द्रस्तस्योपरि विधार्यताम् ॥
श्री सिद्धिविनायकाय नमः ।
अक्षतान् समर्पयामि ।
३७) सिंदूर

( गणपतीला शेंदूर लावावा. )
उदितारुणसंकाशं जपाकुसुमसंनिभम् ।
सीमंतभूषणार्थाय सिंदूरं प्रतिगृह्यताम् ॥
श्री सिद्धिविनायकाय नमः । सिंदूरं समर्पयामि ।
३८) अलंकार

( गणपतीच्या अंगावर दागिने घालावे. )
अनेकरत्‍नयुक्तानि भूषणानि बहूनि च ।
तत्तदंगे योजयामि कांचनानि तवाज्ञया ॥
श्री सिद्धिविनायकाय नमः । नानाभूषणानि समर्पयामि ।

ऋद्धिसिद्धींना हळद, कुंकू, काजळ, सिंदूर, मंगलसूत्र, कंकणे क्रमाने वाहावीत.
३९) हळद
हरिद्रा स्वर्णवर्णाभा सर्वसौभाग्यदायिनी ।
सर्वालंकारमुख्या हि देवि त्वं प्रतिगृह्यताम् ॥
श्री ऋद्धिसिद्धिभ्यां नमः । हरिद्रां समर्पयामि ।
४०) कुंकू
हरिद्राचूर्णसंयुक्तं कुंकुमं कामदायकम् ।
वस्त्रालंकरणं सर्व देवि त्वं प्रतिगृह्यताम् ॥
श्री ऋद्धिसिद्धिभ्यां नमः । कुंकुमं समर्पयामि ।
४१) काजळ
कज्जलं कामिकं रम्य कामिनीकामसंभवम् ।
नेत्रयोर्भूषणार्थाय कज्जलं प्रतिगृह्यताम् ॥
श्री ऋद्धिसिद्धिभ्यां नमः । कज्जलं समर्पयामि ।
४२) सिंदूर
उदितारुणसंकाशं जपाकुसुमसन्निभम् ।
सीमंतभूषणार्थाय सिंदूरं प्रतिगृह्यताम् ॥
श्री ऋद्धिसिद्धिभ्यां नमः । सिंदूरं समर्पयामि ।
४३) मंगलसूत्र
मांगल्यतंतुमणिभिर्मुक्ताफलविराजितम् ।
कण्ठस्य भूषणार्थाय कण्ठसूत्रं प्रतिगृह्यताम् ॥
श्री ऋद्धिसिद्धिभ्यां नमः । कंठसूत्रं समर्पयामि ।
४४) कंकण
काचस्य निर्मितं दिव्यं कंकणं च सुरेश्वरि ।
हस्तालंकरणार्थाय कंकणं प्रतिगृह्यताम् ॥
श्री ऋद्धिसिद्धिभ्यां नमः । कंकणं समर्पयामि ।
४५) परिमलद्रव्ये

( गणपतीला अष्टगंध, अत्तर इत्यादी परिमलद्रव्ये वाहावीत. )
ज्योत्स्नापते नमस्तुभ्यं नमस्ते विश्वरूपिणे नानापरिमलद्रव्यं गृहाण परमेश्वर ॥
श्री सिद्धिविनायकाय नमः । नानापरिमलसुवासिकद्रव्याणि समर्पयामि ।
४६) पुष्पे

( गणपतीला तांबडी फुले वाहावीत )
माल्यादीनि सुंगधीनि मालत्यादीनि वै प्रभो ।
मया हृतानि पूजार्थे पुष्पाणि प्रतिगृह्यताम् ॥
श्री सिद्धिविनायकाय नमः । नानापुष्पाणि समर्पयामि ।
४७) शमीपत्र

( गणपतीला शमीपत्रे वाहावीत. )
ॐ स इंद्राय वचोयुजा ततक्षुर्मनसाहारि । शमीभिर्यज्ञमाशत ।
श्री सिद्धिविनायकाय नमः । शमीपत्राणि समर्पयामि ।
४८) दूर्वा
कांडात्काण्डात्प्ररोहन्ति परुषः परुषः परि ।
एवानो दूर्वे प्रतनू सहस्रेण शतेन च ॥
श्री सिद्धिविनायकाय नमः । दूर्वांकुरान् समर्पयामि ।

( गणपतीला दूर्वा वाहाव्यात. अग्रे आपल्याकडे करावीत. दूर्वा गंधाक्षतांसहित पुढील मंत्रानी वाहाव्यात. )
ॐ गणाधिपाय नमः । दूर्वायुग्मं समर्पयामि ।
ॐ उमापुत्राय नमः । दूर्वायुग्मं समर्पयामि ।
ॐ अघनाशनाय नमः । दुर्वायुग्मं समर्पयामि ।
ॐ विनायकाय नमः । दुर्वायुग्मं समर्पयामि ।
ॐ ईशपुत्राय नमः । दूर्वायुग्मं समर्पयामि ।
ॐ सर्वसिद्धिप्रदायकाय नमः । दूर्वायुग्मं समर्पयामि ।
ॐ एकदन्ताय नमः । दूर्वायुग्मं समर्पयामि ।
ॐ इभवक्त्राय नमः । दूर्वायुग्मं समर्पयामि ।
ॐ मूषकवाहनाय नमः । दूर्वायुग्मं समर्पयामि ।
ॐ कुमारगुरवे नमः । दूर्वायुग्मं समर्पयामि ।
ॐ गणाधिप नमस्तेऽस्तु उमापुत्राघनाशन ।
विनायकेशपुत्रेति सर्वसिद्धिप्रदायक ॥
एकदन्तेभवक्त्रेति तथा मूषकवाहन ।
कुमारगुरवे तुभ्यं पूजयामि प्रयत्‍नः ।
श्री सिद्धिविनायकाय नमः । एकं दूर्वा समर्पयामि ।

( गणपतीला एकवीस दूर्वांची जुडी वाहावी.)
एकवीस नाममंत्र -
ॐ गणंजयाय नमः ।
ॐ निधये नमः ।
ॐ गणपतये नमः ।
ॐ सुमंगलाय नमः ।
ॐ हेरंबाय नमः ।
ॐ बीजाय नमः ।
ॐ धरणीधराय नमः ।
ॐ आशापूरकाय नमः ।
ॐ महागणपतये नमः ।
ॐ वरदाय नमः ।
ॐ लक्षप्रदाय नमः ।
ॐ शिवाय नमः ।
ॐ प्रसादनाय नमः ।
ॐ काश्‍यपाय नमः ।
ॐ अमोघसिद्धये नमः ।
ॐ नंदनाय नमः ।
ॐ अभिताय नमः ।
ॐ वाचासिद्धाय नमः ।
ॐ मंत्राय नमः ।
ॐ ढुंढिविनायकाय नमः ।
ॐ चिंतामणये नमः ।

( कुंकुमाक्षता वाहाव्या )
४९) अंगपूजा
ॐ श्री गणेश्वराय नमः । पादौ पूजयामि । ( पाय )
ॐ विघ्नराजाय नमः । जानुनी पूजयामि । ( ढोपरे )
ॐ आखुवाहनाय नमः । ऊरू पूजयामि । (मांड्या )
ॐ हेरंबाय नमः । कटी पूजयामि । ( कंबर )
ॐ कामारिसूनवे नमः । नाभि पूजयामि । ( नाभी )
ॐ लंबोदराय नमः । उदरं पूजयामि । ( पोट )
ॐ गौरीसुताय नमः । स्तनौ पूजयामि । ( स्तन )
ॐ गणनायकाय नमः । हृदयं पूजयामि । ( हृदयस्थान )
ॐ स्थूलकर्णाय नमः । कंठं पूजयामि । ( कंठ )
ॐ स्कंदाग्रजाय नमः । स्कंधौ पूजयामि । (खांदे )
ॐ पाशहस्ताय नमः । हस्तान् पूजयामि । ( चारी हात )
ॐ गजवक्त्राय नमः । वक्त्रं पूजयामि । ( मुख )
ॐ विघ्नहर्त्रे नमः । ललाटं पूजयामि । ( कपाळ )
ॐ सर्वेश्वराय नमः । शिरः पूजयामि । ( शीर्ष )
ॐ गणाधिपाय नमः । सर्वांगं पूजयामि । ( सर्वांगावर )

( गणपतीची अंगपूजा करताना एक एक नाममंत्र उच्चारून त्या त्या अवयवांवर दूवा वा कुंकुमाक्षता वाहाव्यात्.)
५०) पत्रीपूजा
( गणपतीला पुढील नाममंत्रांनी एकेक पत्री वाहावी. )
सुमुखाय नमः । मालतीपत्रं समर्पयामि । ( मधुमालती )
गणाधिपाय नमः । भृंगराजपत्रं समर्पयामि । ( माका )
उमापुत्राय नमः । बिल्वपत्रं समर्पयामि । ( बेल )
गजाननाय नमः । श्वेतदूर्वांकुरं समर्पयामि । ( पांढरी दूर्वा )
लंबोदराय नमः । बदरीपत्रं समर्पयामि । ( बोर )
हरसूनवे नमः । धत्तूरपत्रं समर्पयामि । ( धोत्रा )
गजकर्णाय नमः । तुलसीपत्रं समर्पयामि । ( तुळस )
वक्रतुण्डाय नमः । शमीपत्रं समर्पयामि । ( शमी )
गुहाग्रजाय नमः । अपामार्गपत्रं समर्पयामि । ( आघाडा )
एकदन्ताय नमः । बृहतीपत्रं समर्पयामि । ( डोरली )
विकटाय नमः । करवीरपत्रं समर्पयामि । ( कण्हेर )
कपिलाय नमः । अर्कपत्रं समर्पयामि । ( रुई )
गजवक्त्राय नमः । अर्जुनपत्रं समर्पयामि । (अर्जुनसादडा )
विघ्नराजाय नमः । विष्णुक्रांतपत्रं समर्पयामि । ( विष्णुक्रांत )
बटवे नमः । दाडिमीपत्रं समर्पयामि । ( डाळिंब )
सुराग्रजाय नमः । देवदारपत्रं समर्पयामि । ( देवदार )
भालचंद्राय नमः । मरुबकपत्रं समर्पयामि । ( मरवा )
हेरम्बाय नमः । अश्वत्थपत्रं समर्पयामि । ( पिंपळ )
चतुर्भुजाय नमः । जातीपत्रं समर्पयामि । ( जाई )
विनायकाय नमः । केतकीपत्रं समर्पयामि । ( केवडा )
सर्वेश्वराय नमः । अगस्तिपत्रं समर्पयामि । ( अगस्त्य )
५१) धूप
वनस्पतिरसोद्भूतो गंधाढ्यो गंध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
श्री सिद्धिविनायकाय नमः । धुप समर्पयामि ।

( गणपतीला धूपारतीने किंवा उदबतीने ओवाळावे. )
५२) दीप
आज्यं च वर्तिसंयुक्तं वह्विना योजितं मया ।
दीपं गृहाण देवेश ममाज्ञानं निवारय ॥
श्री सिद्धिविनायकाय नमः । दिपं समर्पयामि ।

( गणपतीला नीरांजनाने पायापासून मस्तकापर्यंत घंटा वाजवीत ओवाळावे. )
५३) नैवेद्य
नैवेद्य गृह्यतां देव भक्ति मे ह्यचलां कुरु ।
ईत्सितं मे वरं देहि परत्र च परां गतिम् ॥
श्री सिद्धिविनायकाय नमः । नैवेद्यं समर्पयामि ।

( गणपतीला गूळ, खोबरे, मोदक इत्यादी जो पदार्थ नैवेद्यासाठी अर्पन करावयाचा असेल तो पात्रात ठेवून त्यावर तुलसीपत्र घालून पात्राखाली पाण्याने चौकोनी मंडल करून वरील मंत्रांनी तो अर्पण करावा. जो परार्थ असेल त्याचे नाम उच्चारावे. जसे गुडखाद्यनैवेद्यं, मोदकनैवेद्यम्.
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा ।
ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा ।
ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा ।

( एक पळी पाणी ताम्हनात सोडावे. )
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा ।
ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा ।
ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा ।
उत्तरापोशनं समर्पयामि । मुखप्रक्षालनं समर्पयामि ।
हस्तप्रक्षालनं समर्पयामि । आचमनं समर्पयामि ।

( तीन पळ्या पाणी ताम्हनात सोडावे. )
करोद्वर्तनार्थे चंदनं समर्पयामि ।
( फुलाला गंधाक्षता लावून त गणपतीला अर्पण करावे.)
५४)
तांबूल

( गणपतीपुढे विडा व सुपारी ठेवून उजव्या हातावरून एक पळी पाणी त्यावर सोडावे.)
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
कर्पूरैलासमायुक्तं तांबुल प्रतिगृह्यताम् ॥
श्री सिद्धिविनायकाय नमः ।
पूगीफल - तांबूलं समर्पयामि ।
५५) फळे

( गणपतीपुढे यथाप्राप्त फळे ठेवून एक पळी पाणी सोडावे. )
फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् ।
तस्मात् फलप्रदानेन सफलाश्च मनोरथाः ॥
श्री सिद्धिविनायकाय नमः । विविध-फलानि समर्पयामि ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel