अथ अपराधक्षमापणस्तोत्रम् ..
ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् .
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः .. १..
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके .
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु .. २..
अज्ञानाद्विस्मृतेर्भ्रोन्त्या यन्न्यूनमधिकं कृतम् .
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि .. ३..
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे .
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि .. ४..
सर्वरूपमयी देवी सर्वं देवीमयं जगत् .
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् .. ५..
यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् .
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि .. ६..
यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम् .
तदस्तु सम्पूर्णतमं प्रसादतः सङ्कल्पसिद्धिश्व सदैव जायताम् .. ७..
यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्त्तमव्यक्त्तमम्ब .
मोहादज्ञानतो वा पठितमपठितं साम्प्रतं
ते स्तवेऽस्मिन् तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद .. ८..
प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले .
प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते .. ९.. ..
इति अपराधक्षमापणस्तोत्रं समाप्तम्.. ..

अथ देवीसूक्त्तम् ..
ॐ अहं रुद्रेभिर्वसुभिश्वराम्यह- मादित्यैरुत विश्वदेवैः .
अहं मित्रावरुणोभा बिभर्म्यह- मिन्द्राग्नी अहमश्विनोभा .. १..
अहं सोममाहनसं बिभम्र्यहं त्वष्टारमुत पूषणं भगम् .
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते .. २..
अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् .
तां भा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् .. ३..
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् .
अमन्तवो मां त उपक्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि .. ४..
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः .
यं कामये तं तमुग्रं कृष्णोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् .. ५..
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ .
अहं जनाय समदं कृष्णोम्यहं द्यावापृथिवी आ विवेश .. ६..
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे .
ततो वि तिष्टे भुवनानु विश्वो- तामूं द्यां वर्ष्मणोप स्पृशामि .. ७..
अहमेव वात इव प्र वाम्या- रभमाणा भुवनानि विश्वा .
परो दिवा पर एना पृथिव्यै- तावती महिना सं बभूव .. ८.. ..
इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् .. .. ॐ तत् सत् ॐ ..

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
Please join our telegram group for more such stories and updates.telegram channel

Books related to स्तोत्रे १


चिमणरावांचे चर्हाट
नलदमयंती
सुधा मुर्ती यांची पुस्तके
झोंबडी पूल
सापळा
श्यामची आई
अश्वमेध- एक काल्पनिक रम्यकथा
गांवाकडच्या गोष्टी
खुनाची वेळ
मराठेशाही का बुडाली ?
कथा: निर्णय
लोकभ्रमाच्या दंतकथा
मृत्यूच्या घट्ट मिठीत
पैलतीराच्या गोष्टी
शिवाजी सावंत