श्रीगणेशाय नम: ॥ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य

बुधकौशिक ऋषि: । श्रीसीताराचन्द्रौ देवता ।

अनुष्टुप् छंद: । सीता शक्ति: ।

श्रीमद्धनुमान् कीलकम् ।

श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रमंत्रजपे विनियोग : ।

॥ अथ ध्यानम् ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम् ।
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।

वामाड्‍कारुढसीतामुखकमलमिलल्लोचनं नीरदाभम् ।

नानाऽलंकारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम ॥

॥ इति ध्यानम् ॥

चरितं रघुनाथस्य शतकोटीप्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥

ध्यात्वा नीलोप्तलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥२॥

सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् ।

स्वलीलया जगतत्रातुमाविर्भूतमजं विभुम् ॥३॥

रामरक्षां पठेत् प्राज्ञ: पापघ्नीं सर्वकामदाम् ।

' शिरो ' मे राघव:पातु, ' भालं ' दशरथात्मज: ॥४॥

"कौसल्येयो " दृशौ ' पातु, विश्‍वामित्रप्रिय: ' श्रुती ' ।

' घ्राणं ' पातु मखत्राता, 'मुखं ' सौमित्रिवत्सल: ॥५॥

' जिव्हा ' विद्यानिधि: पातु ' कण्ठं भरतवन्दित: ।

' स्कन्धौ ' दिव्यायुध: पातु, ' भुजौ ' भग्नेशकार्मूक: ॥६॥

' करौ ' सीतापति: पातु, ' हृदयं ' जामदग्न्यजित् ।

' मध्यं ' पातु खरध्वंसी , ' नाभिं ' जाम्बवदाश्रय: ॥७॥

सुग्रीवेश: ' कटी ' पातु, ' सक्थिनी ' हनुमत्प्रभु: ।

' उरु ' रघूत्तम: पातु , रक्ष: कुलविनाशकृत् ॥८॥

' जानुनी ' सेतुकृत्पातु, ' जंघे ' दशमुखान्तक: ।

' पादौ ' बिभीषणश्रीद: पातु, रामोऽखिलं वपु: ॥९॥

एतां रामबलोपेता रक्षां य: सुकृती पठेत् ।

स चिरायु: सुखी पुत्री विजयी विनयी भवेत् ॥१०॥

पातालभूतलव्योमचारीणश्छद्मचारिण: ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामाभि: ॥११॥

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।

नरो न लिप्यते पापैर्भुक्तिंमुक्तिं च विन्दति ॥१२॥

जगजैत्रैकमंत्रेण रामनान्माऽभिरक्षितम् ।

य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय: ॥१३॥

वज्रपत्र्त्ररनामेदं यो रामकवचं स्मरेत् ।

अव्याहताज्ञ: सर्वत्र लभते जयमड्‍गलम् ॥१४॥

आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हर: ।

तथा लिखितवान्प्रात: प्रबुद्धो बुधकौषिक: ॥१५॥

आराम: कल्पवृक्षाणां विराम: सकलापदाम् ।

अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु: ॥१६॥

तरुणौ रुपसंपन्नौ सुकुमारौ महाबलौ ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्षणौ ॥१८॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्ष: कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥

आतसज्जधनुषाविषुस्पृशावक्षयाशुगनिषड्‍गसंगिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम् ॥२०॥

सन्नद्ध: कवची खड्‍गी चापबाणधरो युवा ।

गच्छन्मनोरथऽस्माकं राम: पातु सलक्ष्मण: ॥२१॥

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।

काकुत्स्थ: पुरुष: पूर्ण : कौसल्येयो रघुत्तम: ॥२२॥

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।

जानकीवल्लभ: श्रीमानप्रमेयपराक्रम: ॥२३॥

इत्येतानि जपेन्नित्यं मद्‍भक्त: श्रद्धयाऽन्वित: ।

अश्‍वमेधाधिकं पुण्य संप्राप्नोति न संशय: ॥२४॥

रामं दुर्वादलश्यामं पद्याक्षं पीतवाससम् ।

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् ।

काकुत्स्थं करुणार्णवं गुणानिधि विप्राप्रियं धार्मिकम् ।

राजेंन्द्रं सत्यसंघं दशरथतनयं श्यामलं शान्तमूर्तिम् ।

वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥

रामाय रामभद्राय रामचंद्राय वेधसे ।

रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥

श्रीराम राम रघुनन्दन राम राम ।

श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम ।

श्रीराम राम शरणं भव राम राम ॥२८॥

श्रीरामचन्द्ररणौ मनसा स्मरामि ।

श्रीरामचन्द्ररणौ वचसा गृणामि ।

श्रीरामचन्द्ररणौ शिरसा नमामि ।

श्रीरामचन्द्ररणौ शरणं प्रपद्ये ॥२९॥

माता रामो मप्तिता रामचन्द्र: ।

स्वामी रामो मत्सखा रामचंन्द्र: ।

सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं ।

जाने नैव जाने न जाने ॥३०॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३१॥

लोकभिरामं रणरड्‍गधीरं राजीवनेत्र रघुवंशनाथम् ।

कारुण्यरुपं करुणाकरं तं श्रीरामचंद्र शरणं प्रपद्ये ॥३२॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदुतं शरणं प्रपद्ये ॥३३॥

कूजत्‍नं रामरामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥

आपदामपहर्तारं दातारं सर्वसंपदाम् ।

लोकभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥

भर्जनं भवबीजानामर्जनं सुखसंपदाम् ।

तर्जनं यमदुतानां रामरामेति गर्जनम् ॥३६॥

रामो राजमणि: सदा विजयते रामं रमेशं भजे

रामेणाभिहता निशाचरचमू रामाय तस्मै नम: ।

रामन्नस्ति परायणं परतरं रामस्य दासोऽस्म्यहं

रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्त्रनामतत्तुल्यं रामनाम वरानने ॥३८॥

॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel