श्रीगणेशाय नमः । श्री महादेव उवाच ।

ततो जगन्मंगलमङ्गलात्मना विधाय रामायणकीर्तिमुत्तमाम् ।

चचार पूर्वाचरितं रघूत्तमो राजर्षिवर्यैरभिसेवितं यथा ॥ १ ॥

सौमित्रिणा पृष्ट उदारबुद्धिना रामः कथाः प्राह पुरातनीः शुभाः ।

राज्ञः प्रमत्तस्य नृपस्य शापतो द्विजस्य तिर्यक्त्वमथाह राघवः ॥ २ ॥

कदाचिदेकांत उपस्थितं प्रभुं रामं रमालालितपादपंकजम् ।

सौमित्रिरासादितशुद्धभावनः प्रणम्य भक्त्या विनयान्वितोऽब्रवीत् ॥ ३ ॥

सौमित्रिरुवाच ।

त्वं शुद्धबोधोऽसि हि सर्व देहिनामात्मास्यधीशोऽसि निराकृतिः स्वयम् ।

प्रतीयसे ज्ञानदृशां महामते पादाब्जभृंगाहितसंगसंगिनाम् ॥ ४ ॥

अहं प्रपन्नोऽस्मि पदांबुजं प्रभो भवापवर्गं तव योगिभावितम् ।

यथाञ्जसाज्ञानमपारवारिंधिं सुखं तरिष्यामि तथाऽनुशाधि माम् ॥ ५ ॥

श्रुत्वाऽथ सौमित्रिवचोऽखिलं तदा प्राह प्रपन्नार्तिहरः प्रसन्नधीः ।

विज्ञानमज्ञानतमःप्रशांतये श्रुतिप्रपन्नक्षितिपालभूषणः ॥ ६ ॥

श्रीराम उवाच ॥

आदौ स्ववर्णाश्रमवर्णिताः क्रियाः कृत्वा समासादितशुद्धमानसः ।

समाप्य तत्पूर्वमुपात्तसाधनः समाश्रयेत्सद्‌गुरुमात्मलब्धये ॥ ७ ॥

क्रिया शरीरोद्भवहेतुरादृता प्रियाप्रियौ तौ भवतः सुरागिणः ।

धर्मेतरौ तत्र पुनः शरीरकं पुनः क्रियाचक्रवदीर्यते भवः ॥ ८ ॥

अज्ञानमेवास्य हि मूलकारणं तद्धानमेवात्र विधौ विधीयते ।

विद्यैव तन्नाशविधौ पटीयसी न कर्म तज्जं सविरोधमीरितम् ॥ ९ ॥

नाज्ञानहानिर्न च रागसंक्षयो भवेत्ततः कर्म सदोषमुद्भवेत् ।

ततः पुनः संसृतिरप्यवारिता तस्माद्‌ बुधो ज्ञानविचारवान्भवेत् ॥ १० ॥

ननु क्रिया वेदमुखेन चोदिता यथैव विद्या पुरुषार्थसाधनम् ।

कर्तव्यता प्राणभृतः प्रचोदिता विद्यासहायत्वमुपैति सा पुनः ॥ ११ ॥

कर्माकृतौ दोषमपि श्रुतिर्जगौ तस्मात्सदा कार्यमिदं मुमुक्षुणा ।

ननु स्वतंत्रा ध्रुवकार्यकारणी विद्या न किंचिन्मनसाऽप्यपेक्षते ॥ १२ ॥

न सत्यकार्योऽपि हि यद्वदध्वरः प्रकांक्षतेऽन्यानपि कारकादिकान् ।

तथैव विद्या विधितः प्रकाशितैर्विशिष्यते कर्मभिरेव मुक्तये ॥ १३ ॥

केचिद्वदंतीति वितर्कवादिनस्तदप्यसद्‌दृष्टविरोधकारणात् ।

देहाभिमानादभिवर्धते क्रिया विद्यागताहङकृतितः प्रसिध्यति ॥ १४ ॥

विशुद्धविज्ञानविरोचनञ्चिता विद्याऽत्मवृत्तिश्चरमेति भण्यते ।

उदेति कर्माखिलकारकादिभिर्निहंति विद्याऽखिलकारकादिकम् ॥ १५ ॥

तस्मात्त्यजेत्कार्यमशेषतः सुधीर्विद्याविरोधान्न समुच्चयो भवेत् ।

आत्मानुसंधानपरायणः सदा निवृत्तसर्वेन्द्रियवृत्तिगोचरः ॥ १६ ॥

यावच्छरीरादिषु माययात्मधीस्तावद्विधेयो विधिवादकर्मणाम् ।

नेतीति वाक्यैरखिलं निषिध्य तज्ज्ञात्वा परात्मानमथ त्यजेत्क्रियाः ॥ १७ ॥

यदा परात्मात्मविभेदभेदकं विज्ञानमात्मन्यवभाति भास्वरम् ।

तदैव माया प्रविलीयतेऽञ्जसा सकारकाकारणमात्मसंसृतेः ॥ १८ ॥

श्रुतिप्रमाणाऽभिविनाशिता च सा कथं भविष्यत्यपि कार्यकारिणी ।

विज्ञानमात्रादमलाद्वितीयतस्तस्मादविद्या न पुनर्भविष्यति ॥ १९ ॥

यदि स्म नष्टा न पुनः प्रसूयते कर्ताऽहमस्येति मतिः कथं भवेत् ।

तस्मात्स्वतंत्रा न किमप्यपेक्षते विद्या विमोक्षाय विभाति केवला ॥ २० ॥

सा तैत्तिरीयश्रुतिराह सादरं न्यासं प्रशस्ताखिलकर्मणां स्फुटम् ।

एतावदित्याह च वाजिनां श्रुतिर्ज्ञानं विमोक्षाय न कर्म साधनम् ॥ २१ ॥

विद्यासमत्वेन तु दर्शितस्त्वया ऋतुर्न दृष्टान्त उदाह्रतः समः ।

फलैः पृथक्त्वाद्बहुकारकैः ऋतुः संसाध्यते ज्ञानमतो विपर्यम् ॥ २२ ॥

सप्रत्यवायो ह्यहमित्यनात्मधीरज्ञप्रसिद्धा न तु तत्त्वदर्शिनः ।

तस्माद्‌बुधैस्त्याज्यमपि क्रियात्मभिर्विधानतः कर्मविधिप्रकशितम् ॥ २३ ॥

श्रद्धान्वितस्तत्त्वमसीति वाक्यतो गुरोः प्रसादादपि शुद्धमानसः ।

विज्ञाय चैकात्म्यमथात्मजीवयोः सुखी भवेन्मेरुरिवाप्रकंपनः ॥ २४ ॥

आदौ पदार्थावगतिर्हि कारणं वाक्यार्थविज्ञानविधौ विधानतः ।

तत्त्वंपदार्थौ परमात्मजिवकावसीति चैकात्म्यमथानयोर्भवेत् ॥ २५ ॥

प्रत्यक्परोक्षादिविरोधमात्मनोर्विहाय संगृह्य तयोश्चिदात्मताम् ।

संशोधितां लक्षणया च लक्षितां ज्ञाता स्वमात्मानमथाद्वयो भवेत् ॥ २६ ॥

एकात्मकत्वाज्जहती न संभवेत्तथा जहल्लक्षणता विरोधतः ।

सोऽयंपदार्थाविव भागलक्षणा युज्येत तत्त्वंपदयोरदोषतः ॥ २७ ॥

रसादिपंचीकृतभूतसंभवं भोगालयं दुःखसुखादिकर्मणाम् ।

शरीरमाद्यंतवदादिकर्मजं मायामयं स्थूलमुपाधिमत्मनः ॥ २८ ॥

सूक्ष्मं मनोबुद्धिदशेन्द्रिर्यैर्युतं प्राणैरपंचीकृतभूतसंभवम् ।

भोक्तुः सुखादेरनुसाधनं भवेच्छरीरमन्यद्विदुरात्मनो बुधः ॥ २९ ॥

अनाद्यनिर्वाच्यमपीह कारणं मायाप्रधानं तु परं शरीरकम् ।

उपाधिभेदात्तु यतः पृथक्स्थितं स्वात्मानमात्मन्यवधारयेत् क्रमात् ॥ ३० ॥

कोशेषु पंचस्वपि तत्तदाकृतिर्विभाति संगात्स्फटिकोपलो यथा ।

असंगरूपोऽयमजो यतोऽद्वयो विज्ञायतोऽस्मिन्परितो विचारिते ॥ ३१ ॥

बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते स्वप्नादिभेदेन गुणत्रयात्मनः ।

अन्योन्यतोऽस्मिन्व्यभिचारतो मृषा नित्ये परे ब्रह्मणि केवले शिवे ॥ ३२ ॥

देहिन्द्रियप्राणमनश्चिदात्मनां संघादजस्त्रं परिवर्तते धियः ।

वृत्तिस्तमोमूलतयाऽज्ञलक्षणा यावद्भवेत्तावदसौ भवोद्भवा ॥ ३३ ॥

नेति प्रमाणेन निराकृतोखिलो ह्रदा समास्वादितचिद्धनामृतः ।

त्यजेदशेषं जगदात्तसद्रसं पीत्वा यथाऽम्भः प्रजहाति तत्फलम् ॥ ३४ ॥

कदाचिदात्मा न भृतो न जायते न क्षीयते नापि विवर्धते नवः ।

निरस्तसर्वातिशयः सुखात्मकः स्वयंप्रभः सर्वगतोऽमयद्वयः ॥ ३५ ॥

एवंविधे ज्ञानमये सुखात्मके कथं भवो दुःखमयः प्रतीयते ।

अज्ञानतोऽध्यासवशात्प्रकाशते ज्ञाने विलीयेत विरोधतः क्षणात् ॥ ३६ ॥

यदन्यदन्यत्र विभाव्यते भ्रमादध्यासमित्याहुरमुं विपश्‍चितः ।

असर्पभूतेऽहिविभावनं यथा रज्ज्वादिके तद्वदपीश्‍वरे जगत् ॥ ३७ ॥

विकल्पमायारहिते चिदात्मकेऽहङकार एष प्रथमः प्रकल्पितः ।

अध्यास एवात्मनि सर्वकारणे निरामये ब्रह्मणि केवले परे ॥ ३८ ॥

इच्छादिरागादिसुखादिधर्मिकाः सदाः धियः संसृतिहेतवः परे ।

यस्मात्प्रसुप्तौ तदभावतः परः सुखस्वरूपेण विभाव्यते हि नः ॥ ३९ ॥

अनाद्यविद्योद्भवबुद्धिबिंबितो जीवः प्रकाशोऽयमितीयते चितः ।

आत्मा धियः साक्षितया पृथक् स्थितो बुध्या परिच्छिन्नपरः स एव हि ॥ ४० ॥

चिद्बिंबसाक्ष्यात्मधियां प्रसंगतस्त्वेकत्र वातादनलाक्तलोहवत् ।

अन्योन्यमध्यासवशात्प्रतीयते जडाजडत्वं च चिदात्मचेतसोः ॥ ४१ ॥

गुरोः सकाशादपि वेदवाक्यतः सञ्जातविद्यानुभवो निरीक्ष्य तम् ।

स्वात्मानमात्मस्थमुपाधिवर्जितं त्यजेदशेषं जडमात्मगोचरम् ॥ ४२ ॥

प्रकाशरूपोऽहमजोऽहमद्वयो सकृद्विभातोऽहमतिव निर्मलः ।

विशुद्धविज्ञानघनो निरामयः संपूर्ण आनंदमयोऽहमक्रियः ॥ ४३ ॥

सदैव मुक्तोऽहमचिंत्यशक्तिमानतीन्द्रियज्ञानमविक्रियात्मकः ।

अनंतपारोऽहमहर्निशं बुधैर्विभावितोऽहं ह्रदि वेदवादिभिः ॥ ४४ ॥

एवं सदात्मानमखंडितात्मना विचार्यमाणस्य विशुद्धभावना ।

हन्यादविद्यामचिरेण कारकै रसायनं यद्वदुपासितं रुजः ॥ ४५ ॥

विविक्त आसीन उपारतेन्द्रियो विनिर्जितात्मा विमलान्तराशयः ।

विभावयेदेकमनन्यसाधनो विज्ञानदृक्केवल आत्मसंस्थितः ॥ ४६ ॥

विश्वं यदेतत्परमात्मदर्शनं विलाप येदात्मनि सर्वकारणे ।

पूर्णश्चिदानंदमयोऽवतिष्ठते न वेद बाह्यं न च किंचिदान्तरम् ॥ ४७ ॥

पूर्वं समाधेरखिलं विचिंतयेदोंकारमात्रं सचराचरं जगत् ।

तदेव वाच्यं प्रणवो हि वाचको विभाव्यते ज्ञानवशान्न बोधतः ॥ ४८ ॥

अकारसंज्ञः पुरुषो हि विश्वको ह्यु कारकस्तैजस ईर्यते क्रमात् ।

प्राज्ञो मकारः परिपठ्यतेऽखिलैः समाधिपूर्वं न तु तत्त्वतो भवेत् ॥ ४९ ॥

विश्वं त्वकारं पुरुषं विलापयेदुकारमध्ये बहुधा व्यवस्थितः । त

तो मकारं प्रविलाप्य तैजसं द्वितीयवर्णे प्रणवस्य चांतिमम् ॥ ५० ॥

मकारमप्यात्मनि चिद्धने परे विलापयेत्प्राज्ञमपीह कारणम् ।

सोऽहं परं ब्रह्म सदा विमुक्तिमद्विज्ञानदृङमुक्त उपाधितोऽमलः ॥ ५१ ॥

एवं सदा जातपरात्मभावनः स्वानंदतुष्टः परिविस्मृताखिलः ।

आस्ते स नित्यात्मसुखप्रकाशकः साक्षाद्विमुक्तोऽचलवारिसिंधुवत् ॥ ५२ ॥

एवं सदाऽभ्यस्तसमाधियोगिनो निवृत्तसर्वेंद्रियगोचरस्य हि ।

विनिर्जिताशेषरिपोरहं सदा दृश्यो भवेयं जितषड्‌गुणात्मनः ॥ ५३ ॥

ध्यात्वैवमात्मानमहर्निशं मुनिस्तिष्ठेत्सदा मुक्तसमस्तबंधनः ।

प्रारब्धमश्नन्नभिमानवर्जितो मय्येव साक्षात्प्रविलीयते ततः ॥ ५४ ॥

आदौ च मध्ये च तथैव चान्ततो भवं विदित्वा भयशोककारणम् ।

हित्वा समस्तं विधिवादचोदितं भजेत्स्वमात्मानमथाखिलात्मनाम् ॥ ५५ ॥

आत्मन्यभेदेन विभावयनिदं भवत्यभेदेन मदात्मना तदा । य

था जलं वारिनिधौ यथा पयः क्षीरे वियद्‌व्योम्न्यनिले यथानिलः ॥ ५६ ॥

इत्थं यदीक्षेत हि लोक संस्थितो जगन्मृषैवेति विभावयन्मुनिह ।

निराकृतत्वाच्छ्र तियुक्तिमानतो यथेन्दुभेदो दिशि दिग्भ्रमादयः ॥ ५७ ॥

यावन्न पश्येदखिलं मदात्मकं तावन्मदाराधनतत्परो भवेत् ।

श्रद्धालुरत्युर्जितभक्तिलक्षणो यस्तस्य दृश्योऽहमहर्निशं ह्रदि ॥ ५८ ॥

रहस्यमेतच्छ्र तिसार संग्रहं मया विनिश्चित्य तवोदितं प्रिये ।

यस्त्वेतदालोचयतीह बुद्धिमान्स मुच्यते पातकराशिभिः क्षणात् ॥ ५९ ॥

भ्रातर्यदीदं परिदृश्यते जगन्मयैव सर्वं परिह्रग्य चेतसा ।

मद्भावनाभावितशुद्धमानसः सुखी भवानन्दमयो निरामयः ॥ ६० ॥

यः सेवते मामगुणं गुणात्परं ह्रदा कदा वा यदि वा गुणात्मकम् ।

सोऽहं स्वपादांचितरेणुभिः स्पृशन् पुनामि लोकत्रितयं यथा रविः ॥ ६१ ॥

विज्ञानमेतदखिलं श्रुतिसारमेकं वेदांतवेद्यचरणेन मयैव गीतम् ।

यः श्रद्धया परिपठेद् गुरुभक्तियुक्तो मद्रूपमेति यदि मद्वचनेषु भक्तिः ॥ ६२ ॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकांडे रामगीता समाप्ता ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel