ॐ मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र ।

वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ॥

देवदेवसुतं देवं जगद्विघ्नविनायकम् ।

हस्तिरूपं महाकायं सूर्यकोटिसमप्रभम् ॥ १ ॥

वामनं जटिलं कान्तं ह्रस्वग्रीवं महोदरम् ।

धूम्रसिन्दूरयुद्गण्डं विकटं प्रकटोत्कटम् ॥ २ ॥

एकदन्तं प्रलम्बोष्ठं नागयज्ञोपवीतिनम् ।

त्र्यक्षं गजमुखं कृष्णं सुकृतं रक्तवाससम् ॥ ३ ॥

दन्तपाणिं च वरदं ब्रह्मण्यं ब्रह्मचारिणम् ।

पुण्यं गणपतिं दिव्यं विघ्नराजं नमाम्यहम् ॥ ४ ॥

देवं गणपतिं नाथं विश्वस्याग्रे तु गामिनम् ।

देवानामधिकं श्रेष्ठं नायकं सुविनायकम् ॥ ५ ॥

नमामि भगवं देवं अद्भुतं गणनायकम् ।

वक्रतुण्ड प्रचण्डाय उग्रतुण्डाय ते नमः ॥ ६ ॥

चण्डाय गुरुचण्डाय चण्डचण्डाय ते नमः ।

मत्तोन्मत्तप्रमत्ताय नित्यमत्ताय ते नमः ॥ ७ ॥

उमासुतं नमस्यामि गङ्गापुत्राय ते नमः ।

ओङ्काराय वषट्कार स्वाहाकाराय ते नमः ॥ ८ ॥

मन्त्रमूर्ते महायोगिन् जातवेदे नमो नमः ।

परशुपाशकहस्ताय गजहस्ताय ते नमः ॥ ९ ॥

मेघाय मेघवर्णाय मेघेश्वर नमो नमः ।

घोराय घोररूपाय घोरघोराय ते नमः ॥ १० ॥

पुराणपूर्वपूज्याय पुरुषाय नमो नमः ।

मदोत्कट नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥ ११ ॥

विनायक नमस्तेऽस्तु नमस्ते भक्तवत्सल ।

भक्तप्रियाय शान्ताय महातेजस्विने नमः ॥ १२ ॥

यज्ञाय यज्ञहोत्रे च यज्ञेशाय नमो नमः ।

नमस्ते शुक्लभस्माङ्ग शुक्लमालाधराय च ॥ १३ ॥

मदक्लिन्नकपोलाय गणाधिपतये नमः ।

रक्तपुष्प प्रियाय च रक्तचन्दन भूषित ॥ १४ ॥

अग्निहोत्राय शान्ताय अपराजय्य ते नमः ।

आखुवाहन देवेश एकदन्ताय ते नमः ॥ १५ ॥

शूर्पकर्णाय शूराय दीर्घदन्ताय ते नमः ।

विघ्नं हरतु देवेश शिवपुत्रो विनायकः ॥ १६ ॥

फलश्रुति जपादस्यैव होमाच्च सन्ध्योपासनसस्तथा ।

विप्रो भवति वेदाढ्यः क्षत्रियो विजयी भवेत् ॥

वैश्यो धनसमृद्धः स्यात् शूद्रः पापैः प्रमुच्यते ।

गर्भिणी जनयेत्पुत्रं कन्या भर्तारमाप्नुयात् ॥

प्रवासी लभते स्थानं बद्धो बन्धात् प्रमुच्यते ।

इष्टसिद्धिमवाप्नोति पुनात्यासत्तमं कुलं ॥

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।

सर्वकामप्रदं पुंसां पठतां श्रुणुतामपि ॥ ॥

इति श्रीब्रह्माण्डपुराणे स्कन्दप्रोक्त विनायकस्तोत्रं सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel