खंडोबाची 108 नावे Khandobachi 108 nave

Khandoba is one of the most worshipped form of Lord Shiva in Maharashtra. He is known by many other names but most popular name is Malhari Martand. Here are 108 names of Lord Khandoba. 

खंडोबाची १०८ नावे म्हणजे मल्हार मार्तंड अष्टोत्तर नामावली आहे. खंडोबाची १०८ नावे. 

॥ॐ मार्तंडाय नमः ॥

ॐ त्र्यंबकाय नमः ।
ॐ खङ्‍गधराय नमः ।
ॐ महादेवाय नमः ।
ॐ रजनीश्वराय नमः ।
ॐ जदीश्वराय नमः ।
ॐ त्रिशूलहस्ताय नमः ।
ॐ त्रिपुरारये नमः ।
ॐ सदाशिवाय नमः ।
ॐ जटाजूटाय नमः ।
ॐ कैलासपतये नमः ।
ॐ चंदनभूषणाय नमः ।
ॐ पार्वतीवल्लभाय नमः ।
ॐ चंद्रशेखराय नमः ।
ॐ गंगाधराय नमः ।
ॐ गौरी प्राणेश्वराय नमः ।
ॐ निराकाराय नमः ।
ॐ जगन्नाथाय नमः ।
ॐ महेश्वराय नमः
ॐ महारूद्राय नमः ।
ॐ वीररूपाय नमः
ॐ भक्तवत्सलाय नमः ।
ॐ भुजंगनाथाय नमः ।
ॐ शिववरदमूर्तये नमः ।
ॐ पंचाननाय नमः ।
ॐ गिरीजापतये नमः ।
ॐ दंभोलिधराय नमः ।
ॐ पशुपतये नमः ।
ॐ मल्लांतकाय नमः ।
ॐ कौर्पूरगौराय नमः ।
ॐ मणिसूदनाथ नमः ।
ॐ शंकराय नमः ।
ॐ असुरांतकाय नमः ।
ॐ सर्पभूषणाय नमः ।
ॐ संग्रामवरीराय नमः ।
ॐ असूरमर्दनाय नमः ।
ॐ वागीश्वराय नमः ।
ॐ ज्ञानदाकाय नमः ।
ॐ भक्तिप्रियाय नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ भैरवाय नमः ।
ॐ शिवाय नमः ।
ॐ भालचंद्राय नमः ।
ॐ मार्तंडभैरवाय नमः ।
ॐ भस्मोद्धाराय नमः ।
ॐ नागेंद्रभूषणाय नमः ।
ॐ व्याघ्रांबराय नमः ।
ॐ नीलकंठाय नमः ।
ॐ त्रितापहाराय नमः ।
ॐ चंद्रमौलये नमः ।
ॐ भूतभव्यत्रिनयनाय नमः ।
ॐ लोकपालाय नमः ।
ॐ दीनवत्सलाय नमः
ॐ देवेंद्राय नमः ।
ॐ हयवाहनाय नमः ।
ॐ नीलग्रीवाय नमः ।
ॐ अंधकध्वंसये नमः ।
ॐ शशांकचिन्हा नमः ।
ॐ श्रीकंठाय नमः ।
ॐ वासुकीभूषणाय नमः ।
ॐ उदारधीराय नमः ।
ॐ दुष्ट मर्दन देवेशाय नमः ।
ॐ मुनितापशमनाय नमः ।
ॐ उमावराय नमः ।
ॐ जाश्वनीळाय नमः ।
ॐ खङ्‍गराजाय नमः ।
ॐ गौरीशंकराय नमः ।
ॐ मृडानीवराय नमः ।
ॐ भवमोचकाय नमः ।
ॐ पिनाकपाणये नमः ।
ॐ जगदुद्धाराय नमः ।
ॐ दशवक्त्राय नमः
ॐ शिवसांबाय नमः ।
ॐ पंचदशनेत्रकमलाय नमः ।
ॐ विषकंठभूषणाय नमः ।
ॐ शूलपाणये नमः ।
ॐ मायाचालकाय नमः ।
ॐ ज्गदीशाय नमः ।
ॐ निर्विकाराय नमः ।
ॐ त्रिपुरहराय नमः ।
ॐ दयार्णवाय नमः ।
ॐ हिमनगजामाताय नमः ।
ॐ अमरेशाय नमः ।
ॐ खङ्‍गपाणये नमः ।
ॐ विश्वंभराय नमः ।
ॐ व्योम केशाय नमः ।
ॐ जटाजूटगंगाधराय नमः ।
ॐ कालाग्निरूद्राय नमः ।
ॐ त्रिशूलधारये नमः ।
ॐ धूर्जटये नमः ।
ॐ मालूखानाथ नमः ।
ॐ त्रितापशामकाय नमः ।
ॐ मणिहराय नमः ।
ॐ अनंगदहनाय नमः ।
ॐ खंडेराय नमः ।
ॐ गंगाप्रियाय नमः ।
ॐ हरिद्राप्रियरूद्राय नमः ।
ॐ शशिशेखराय नमः ।
ॐ हयपतये नमः ।
ॐ वृषभध्वजाय नमः ।
ॐ मैराळाय नमः ।
ॐ प्रेतासनाय नमः ।
ॐ मेघनाथाय नमः ।
ॐ चपलखङ्‍गधारणाय नमः ।
ॐ अहिरूद्राय नमः ।
ॐ कल्मषदहनाय नमः ।
ॐ म्हाळसाकांताय नमः ।
ॐ रणभैरवाय नमः ।
ॐ मार्तंडाय नमः ।