Simple Sanskrit – Lesson 6

सरलं संस्कृतम् – षष्ठः पाठः |

Declensions of अ-कारान्त masculine and neuter nouns were detailed in Lesson 5.
Declensions of nouns follow patterns, which are different depending upon its ending sound and also its gender.

By its ending sound, there will be two broad categories –

  • Those having vowel-ending
  • Those having consonant-ending. Among the pronouns, which were already detailed, अस्मद्, युष्मद्, भवत्, तत्, एतत्, इदम्, अदस्, किम् all of these have consonant-ending.

Among vowel-ending words, we already have a good collection of अ-कारान्त masculine and neuter nouns. In the Table 6-1 below words with ending of all vowels are compiled. Words listed in rows from आ-कारान्त and down, have been taken from the web-pages by Mr. G. S. S. Murthy, compiled at http://murthygss.tripod.com/Sabda_1.htm Mr. G. S. S. Murthy has not only listed all these words but has done a wonderful job of also detailing declensions of all of them.

Table 6-1

प्रातिपदिक-s having vowel-ending

अन्ते स्वरः

पुंल्लिङ्गी

स्त्रीलिङ्गी

नपुंसकलिङ्गी

अ-कारान्तः

(1) लेखक, विजय, अश्वत्थ, श्रेष्ठ, वाचक, राक्षस, शिक्षक, हस्त, खग, अभ्यास, कर्ण, वानर, श्रीगणेश, बालक, चतुर, चोर, आचार्य, सैनिक, पुत्र, वीर, घट, पाद, वृक्ष, एक

There are no feminine words having ending sound अ

(2) पुस्तक, एक

Declensions of the word पुस्तक have been already detailed.

आकारान्तः

(3) विश्वपा

(4) रमा, अम्बा, जरा, नासिका, निशा, उमा,

सर्वा, एका

Rare

इ-कारान्तः

(5) हरि, पति, सखि, कति द्वि, त्रि

(6) मति, द्वि, त्रि

(7) वारि, सुधि, दधि

द्वि, त्रि

ई-

(8) दंपती, प्रधी, सुधी,

(9) गौरी, स्त्री, श्री, लक्ष्मी

भवन्ती, भवती

Nil

उ-

(10) गुरु, क्रोष्टु

(11) धेनु

(12) मधु, सानु

ऊ-

(13) स्वभू

(14) वधू, भ्रू

Nil

ऋ-

(15) धातृ, पितृ, कर्तृ

(16) स्वसृ, मातृ, कर्तृ

(17) कर्तृ

Nil ?

Nil ?

Nil ?

(18) रै

Nil ?

Nil

(19) गो

(21) द्यो (= heaven)

(22) प्रद्यो (= ?)

(23) ग्लौ

(24) नौ (= ship)

(25) सुनौ (= ?)

Examples of द्यो and प्रद्यो as feminine and neuter ओ-कारान्त words and  नौ, सुनौ as feminine and neuter औ-कारान्त words are very kindly suggested by Dr. Avinash Sathaye of University of Kentucky giving reference of a book रूपचन्द्रिका. Following his suggestion, I could locate द्यो (= heaven) and नौ (= ship) in Apte’s dictionary also.

By the way, पाणिनि makes all vowel-ending words into a set by the name अजन्त (Note अजन्त = अच् + अन्त where अच् means all vowels). How अच् means all vowels, will become a different study of grammar-aphorisms. Mention here is just to appraise readers that all vowel-ending words become elements of a set, which is given a short name as अजन्त.

In the above table, one gets to notice patterns of declensions for vowel-ending अजन्त words numbered from 1 to 25. Of these we have done two patterns of अ-कारान्त पुंल्लिङ्गी and नपुंसकलिङ्गी. Actually these 25 patterns are not just for nouns, but also for adjectives. For example, in the above lists we have quite a number of adjectives such as लेखक, श्रेष्ठ, वाचक, सर्व, एक, द्वि, त्रि, कर्तृ or तृषार्त, संतुष्ट from the story of thirsty crow in previous lesson 5. For adjectives we will need to have declensions in all three genders, because these will have to qualify a noun of any of three genders. As such

  • भवती is feminine of pronoun भवत्,
  • We have already studied declensions of भवत्, in all cases and in all three genders.

I am doing copy–>paste of tables directly from http://murthygss.tripod.com/ (Many thanks to Mr. G. S. S. Murthy !)

Table 6-2

अकारान्तः ‘एक’-शब्दः (एक = one)

विभक्तिः ↓    वचनम् →

पुंल्लिङ्ग- एकवचनम्

नपुंसकलिङ्ग- एकवचनम्

स्त्रीलिङग- एकवचनम्

प्रथमा

एकः

एकम्

एका

संबोधनप्रथमा

हे एक

हे एक

हे एके

द्वितीया

एकम्

एकम्

एकाम्

तृतीया

एकेन

एकेन

एकया

चतुर्थी

एकस्मै

एकस्मै

एकस्यै

पञ्चमी

एकस्मात्

एकस्मात्

एकस्याः

षष्ठी

एकस्य

एकस्य

एकस्याः

सप्तमी

एकस्मिन्

एकस्मिन्

एकस्याम्

The numerical adjective एक will have common usage of declensions only in singular. I hence thought it good to save space by compiling declensions in all three genders in one table.

It may be noticed that the declensions of masculine and neuter genders are identical in all cases except in प्रथमा.

It may be also noticed that declensions of this numerical adjective एक in third, fourth, fifth and seventh cases is similar to those of the pronoun किम् and not like those of noun खग. Actually, कश्चित् काक: तृषार्त: and एकः काक: तृषार्त: convey the same meaning, right ? That may be the reason, why the declensions of numerical adjective एक are similar to those of the pronoun किम्. In fact in Apte’s dictionary, एक is detailed both as pronoun and adjective.

An indefinite numeral like सर्व will have declensions in all three genders and in all three numbers – singular, dual, plural. Although its meaning sounds to be closer to plural, we have its usage as “all that’, or ‘whole of it’, which is singular ! Aren’t grammarians very minute observers ! सर्व has declensions very similar to those of किम्. In fact in Apte’s dictionary सर्व is also detailed both as pronoun and adjective.

It is now interesting to note that the feminine प्रातिपदिक of एक is to be considered to be एका. Likewise feminine प्रातिपदिक of सर्व is to be considered as सर्वा. In fact feminine प्रातिपदिक of किम् was also का (See Table 4-1). Well, there are rules of obtaining feminine प्रातिपदिक-s for different nouns, pronouns and adjectives. For example, from common knowledge we know that बालक <> बालिका, शिक्षक <> शिक्षिका, वाचक <> वाचिका are related pairs of masculine and feminine प्रातिपदिक-s. That also gives some logic to why there are no अ-कारान्त feminine nouns. Conversely, there are no आकारान्त neuter प्रातिपदिक-s.  आकारान्त masculine प्रातिपदिक-s are there, as if only as exceptions. An example is in Table 6-3 below.

Table 6-3

आकारान्तः पुल्लिङ्ग: ‘विश्वपा’-शब्दः (विश्वपा = Protector of the Universe)

विभक्तिः ↓ वचनम् →

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

विश्वपाः

विश्वपौ

विश्वपः

संबोधनप्रथमा

हे विश्वपाः

हे विश्वपौ

हे विश्वपाः

द्वितीया

विश्वपाम्

विश्वपौ

विश्वपः

तृतीया

विश्वपा

विश्वपाभ्याम्

विश्वपाभिः

चतुर्थी

विश्वपे

विश्वपाभ्याम्

विश्वपाभ्यः

पञ्चमी

विश्वपः

विश्वपाभ्याम्

विश्वपाभ्यः

षष्ठी

विश्वपः

विश्वपोः

विश्वपाम्

सप्तमी

विश्वपि

विश्वपोः

विश्वपासु

Likewise (एवं) सोमपा इत्यादयः (=etc.)

Table 6-4

आकारान्तस्त्रीलिङग: रमाशब्दः (रमा = Goddess LakShmi)

विभक्तिः ↓ वचनम् →

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

रमा

रमे

रमाः

संबोधनप्रथमा

हे रमे

हे रमे

हे रमाः

द्वितीया

रमाम्

रमे

रमाः

तृतीया

रमया

रमाभ्याम्

रमाभिः

चतुर्थी

रमायै

रमाभ्याम्

रमाभ्यः

पञ्चमी

रमायाः

रमाभ्याम्

रमाभ्यः

षष्ठी

रमायाः

रमयोः

रमाणाम्

सप्तमी

रमायाम्

रमयोः

रमासु

एवम् (Likewise) – अम्बिका दुर्गा सीता बाला छाया etc. (इत्यादयः)

Proceeding with words of other vowel-ending –

Table 6-5

इकारान्तः पुल्ल्लिङ्ग: हरिशब्दः (हरि = God ViShNu)

विभक्तिः ↓ वचनम् →

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

हरिः

हरी

हरयः

संबोधनप्रथमा

हे हरे

हे हरी

हे हरयः

द्वितीया

हरिम्

हरी

हरीन्

तृतीया

हरिणा

हरिभ्याम्

हरिभिः

चतुर्थी

हरये

हरिभ्याम्

हरिभ्यः

पञ्चमी

हरेः

हरिभ्याम्

हरिभ्यः

षष्ठी

हरेः

हर्योः

हरीणाम्

सप्तमी

हरौ

हर्योः

हरिषु

Likewise (एवम्) – अग्नि कवि रवि etc. (इत्यादयः). It should be noted that in third case singular, and sixth and seventh case plural there is ण-inflection in place of न and ष-inflection in place of  स, due to र in हरि. Such inflection will not be there for कवि.

Declensions of पति are exceptional. They need to be noted separately.

Table 6-6

इकारान्तः पुल्ल्लिङ्ग: पतिशब्दः (पति = Master, Husband)

विभक्तिः ↓ वचनम् →

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

पतिः

पती

पतयः

संबोधनप्रथमा

हे पते

हे पती

हे पतयः

द्वितीया

पतिम्

पती

पतीन्

तृतीया

पत्या

पतिभ्याम्

पतिभिः

चतुर्थी

पत्ये

पतिभ्याम्

पतिभ्यः

पञ्चमी

पत्युः

पतिभ्याम्

पतिभ्यः

षष्ठी

पत्युः

पत्योः

पतीनाम्

सप्तमी

पत्यौ

पत्योः

पतिषु

Notable exceptions are in singulars of third to seventh cases.

Declensions of सखि also are exceptional. They need to be noted separately.

Table 6-7

इकारान्तः पुल्ल्लिङ्ग: सखिशब्दः (सखि = Friend)

विभक्तिः ↓ वचनम् →

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

सखा

सखायौ

सखायः

संबोधनप्रथमा

हे सखे

हे सखायौ

हे सखायः

द्वितीया

सखायम्

सखायौ

सखीन्

तृतीया

सख्या

सखिभ्याम्

सखिभिः

चतुर्थी

सख्ये

सखिभ्याम्

सखिभ्यः

पञ्चमी

सख्युः

सखिभ्याम्

सखिभ्यः

षष्ठी

सख्युः

सख्योः

सखीनाम्

सप्तमी

सख्यौ

सख्योः

सखिष

Table 6-8

इकारान्तः नपुंसकलिङ्ग: वारिशब्दः (वारि = water)

विभक्तिः ↓ वचनम् →

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

वारि

वारिणी

वारीणि

संबोधनप्रथमा

हे वारे, हे वारि

हे वारिणी

हे वारीणि

द्वितीया

वारि

वारिणी

वारीणि

तृतीया

वारिणा

वारिभ्याम्

वारिभिः

चतुर्थी

वारिणे

वारिभ्याम्

वारिभ्यः

पञ्चमी

वारिणः

वारिभ्याम्

वारिभ्यः

षष्ठी

वारिणे

वारिणोः

वारीणाम्

सप्तमी

वारिणि

वारिणोः

वारिषु

Note two optional forms for address-case singular.

Word अक्षि has exceptional declensions. Hence these should be noted.

Table 6-9

इकारान्तः नपुंसकलिङ्ग: ‘अक्षि’-शब्दः (अक्षि = eye)

विभक्तिः ↓ वचनम् →

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

अक्षि

अक्षिणी

अक्षीणि

संबोधनप्रथमा

अक्षे, अक्षि

अक्षिणी

अक्षीणि

द्वितीया

अक्षि

अक्षिणी

अक्षीणि

तृतीया

अक्ष्णा

अक्षिभ्याम्

अक्षिभिः

चतुर्थी

अक्ष्णे

अक्षिभ्याम्

अक्षिभ्यः

पञ्चमी

अक्ष्णः

अक्षिभ्याम्

अक्षिभ्यः

षष्ठी

अक्ष्णः

अक्ष्णोः

अक्ष्णाम्

सप्तमी

अक्ष्णि, अक्षणि

अक्ष्णोः

अक्षिषु

Table 6-10

इकारान्तः स्त्रीलिङ्ग: मतिशब्दः (मति = Intellect)

विभक्तिः ↓ वचनम् →

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

मतिः

मती

मतयः

संबोधनप्रथमा

हे मते

हे मती

हे मतयः

द्वितीया

मतिम्

मती

मतीः

तृतीया

मत्या

मतिभ्याम्

मतिभिः

चतुर्थी

मत्यै, मतये

मतिभ्याम्

मतिभ्यः

पञ्चमी

मत्याः, मतेः

मतिभ्याम्

मतिभ्यः

षष्ठी

मत्याः

मत्योः

मतीनाम्

सप्तमी

मत्याम्, मतौ

मत्योः

मतिषु

Likewise (एवम्) – बुद्धि रुचि श्रुति स्मृति etc. (इत्यादयः)
Note that there are optional declensions for singulars of fourth, fifth and seventh cases.

Having noted the declensions for इकारान्त-words in all three genders, it would be good to note the declensions of the numerical pronoun-adjectives द्वि and त्रि, which also are इकारान्त. द्वि will have declensions primarily in dual and त्रि will have declensions primarily in plural. So, we shall tabulate their declensions by columns for genders, as was done for एक.

Table 6-11

Declensions of pronoun-adjective द्वि- (द्वि = two)

विभक्तिः ↓    वचनम् →

पुंल्लिङ्ग- द्विवचनम्

नपुंसकलिङ्ग- द्विवचनम्

स्त्रीलिङग- द्विवचनम्

प्रथमा

द्वौ

द्वे

द्वे

द्वितीया

द्वौ

द्वे

द्वे

तृतीया

द्वाभ्याम्

द्वाभ्याम्

द्वाभ्याम्

चतुर्थी

द्वाभ्याम्

द्वाभ्याम्

द्वाभ्याम्

पञ्चमी

द्वाभ्याम्

द्वाभ्याम्

द्वाभ्याम्

षष्ठी

द्वयोः

द्वयोः

द्वयोः

सप्तमी

द्वयोः

द्वयोः

द्वयोः

Interestingly there are only four variants – द्वौ द्वे द्वाभ्याम् द्वयोः – in all the 21 declensions. That makes it simple, right ? There again declensions for six of the seven cases are same in all genders. Only in first case they are different. There too, those of feminine and neuter genders are identical.

Yet द्वि in its प्रातिपदिक-form does not appear anywhere or no declension is close enough to the प्रातिपदिक-form द्वि.

When two persons or things are together, there is the style of speaking of the pair or couple, e.g. pair of shoes. For this the Sanskrit word is द्वय e.g. हस्तद्वयम्, पादद्वयम्, कर्णद्वयम्. It should be noted that द्वय is noun primarily neuter नपुंसकलिङ्गि प्रातिपदिकम्. So, its declensions will be as per those of पुस्तक. It will have declensions in all numbers according as the number of pairs – singular, dual, plural. By that token, हस्तद्वयाभ्याम् would mean ‘by two pairs of hands, i.e. by four hands ! There is the special pair of husband and wife, for which there is a special word दंपती. As detailed in Apte’s dictionary, it is ईकारान्त पुंल्लिङ्गी प्रातिपदिक. I just added it in the Table 6-1.

Table 6-12

Declensions of pronoun-adjective त्रि (त्रि = three)

विभक्तिः ↓    वचनम् →

पुंल्लिङ्ग- बहुवचनम्

नपुंसकलिङ्ग- बहुवचनम्

स्त्रीलिङग- बहुवचनम्

प्रथमा

त्रयः

त्रीणि

तिस्रः

द्वितीया

त्रीन्

त्रीणि

तिस्रः

तृतीया

त्रिभिः

त्रिभिः

तिसृभिः

चतुर्थी

त्रिभ्यः

त्रिभ्यः

तिसृभ्यः

पञ्चमी

त्रिभ्यः

त्रिभ्यः

तिसृभ्यः

षष्ठी

त्रयाणाम्

त्रयाणाम्

तिसृणाम्

सप्तमी

त्रिषु

त्रिषु

तिसृषु

Declensions of त्रि have close correspondence with the प्रातिपदिक, त्रि. Declensions of masculine and neuter genders are common except in first and second cases.

There is also the style of speaking of a ‘trio’, three persons or things together. Sanskrit word for this is त्रय. It is an adjective and its feminine प्रातिपदिक is त्रयी, meaning a trio or triplet. The feminine प्रातिपदिक त्रयी is often used as a noun, especially referring to the three primary Vedas – ऋक् यजुः and साम – together.

There is much more to learn about numbers. That merits a separate chapter.

-o-O-o-

Please join our telegram group for more such stories and updates.telegram channel