श्रीगणेशाय नम: ॥

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥१॥

दैततैश्‍च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद्राममगस्त्यो भगवाँस्तदा ॥२॥

राम राम महाबाहो श्रृणु गुह्मां सनातनम् । येन सर्वानरिन्वत्स समरे विजयिष्यसे ॥३॥

आदित्यहृदयं पुण्यं. सर्वशत्रुविनाशनम् । जयावहं जपेन्नित्यमक्षयं परमं शिवम् ॥४॥

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥५॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पुजयस्व विवस्वत्‍नं भास्करं भुवनेश्‍वरम् ॥६॥

सर्वदेवात्मको ह्योष तेजस्वी रश्मिभावन: । एष देवासुरगणाँल्लोकान्पातु गभस्तिभि: ॥७॥

एष ब्रह्मा च विष्णुश्‍च शिव: स्कन्द: प्रजापति: । महेन्द्रो धनद: कालो यम: सोमो ह्यपांपति: ॥८॥

पितरौ वसव: साध्या अश्‍विनौ मरुतो मनु: । वायुर्वह्नि: प्रजाप्राणा ऋतुकर्ता प्रभाकर: ॥९॥

आदित्य: सविता सुर्य: खग: पुषा गभस्तिमान् । सुवर्णस्तपनो भानु: स्वर्णरेता दिवाकर: ॥१०॥

हरिदश्‍व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥११॥

हिरण्यगर्भ: शिशिरस्तपनो भास्करो रवि: । अग्निगर्भोऽदिते: पुत्र शङ्र्व: शिशिरनाशन: ॥१२॥

व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गम: ॥१३॥

आतपी मण्डली मृत्यु: पिङ्गल: सर्व तापन:। कविर्विश्‍वो महातेजा: रक्त: सर्वभवोद्भव: ॥१४॥

नक्षत्रग्रहताराणामधिपो विश्‍वभावन: । तेजसामपि तेजस्वी द्वादशात्मन्न मोऽस्तु ते ॥१५॥

नम: पुर्वाय गिरये पश्‍चिमायाद्रये नम: । ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥१६॥

जयाय जयभद्राय हर्यश्‍वाय नमो नम: । नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥१७॥

नम उग्राय वीराय सारङ्गाय नमो नम: । नम: पद्यप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥१८॥

ब्रह्मोशानाच्युतेशाय सुरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥१९॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥२०॥

तप्तचामीकराभाय हरये विश्‍वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१॥

नाशयत्येष वै भूतं तदेव सृजति प्रभु: । पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥२२॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥२३॥

देवाश्‍च क्रतवश्‍चैव क्रतुनां फलमेव च । यानि कृत्यानि लोकेषु सर्वषु परमप्रभु: ॥२४॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयुषु च । कीर्तयन्पुरुष: कश्‍चिन्नावसीदति राघव: ॥२५॥

पुजयस्वैनमेकाग्रो देवदेव जगप्ततिम् । एतित्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥२६॥

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यासि । एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम् ॥२७॥

एतच्छ्रु त्वा महातेजा नष्टशोकोऽभवत्तदा ॥ धारयामास सुप्रीतो राघव: प्रयतात्मवान् ॥२८॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमात्पवान् । त्रिराचम्य शुचिर्भुत्वा धनुरादाय वीर्यवान् ॥२९॥

रावणं प्रेक्ष्य हृष्टात्मा युद्धार्थं समुपागतम् । सर्वयत्‍नेन महता वधे तस्य वृतोऽभवत् ॥३०॥

अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: ।

निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥३१॥

इत्यार्षे वाल्मीकीयेश्रीमद्रामायणे आदित्यहृदयस्तोत्रं समाप्तम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel