तिलभक्ष्यप्रियश्चैव  तिलचूर्णप्रियस्तथा।
तिलखण्डप्रियश्चैव   तिलापूपप्रियस्तथा।।

तिलहोमप्रियश्चैव तापत्रयनिवारक:।
तिलतर्पणसन्तुष्ट:     तिलतैलान्नतोषित:।।

तिलैकदत्तहृदय तेजस्वी तेजसान्निधि:।
तेजसादित्यसंकाश: तेजोमय वपुर्धर:।।

तत् वज्ञ:    तत् वगस्तीव्र:    तपोरूप:    तपोमय:।
तुष्टिदस्तुष्टिकृत् तीक्ष्ण: त्रिमूर्ति: त्रिगुणात्मक: ।।

तिलदीपप्रियश्चैव तस्य पीडानिवारक:।
तिलोत्तमामेन कादिनर्तनप्रियएवच।।

त्रिभागमष्टवर्गश्च स्थूलरोमा स्थिरस्तथा।
स्थित: स्थायी स्थापकश्च स्थूलसूक्ष्म-प्रदर्शक:।।

दशरथार्चितपादश्च दशरथस्तोत्रतोषित:।
दशरथप्रार्थनाक्लप्त दुर्भिक्ष विनिवारक:।।

दशरथ प्रार्थनाक्लप्त वरद्वय प्रदायक: ।
दशरथस्वात्मदर्शी च दशरथाभीष्टदायक:।।

दोर्भिर्धनुर्धरश्चैव        दीर्घश्मश्रुजटाधर:।
दशरथस्तोत्रवरद:    दशरथाभीप्सितप्रद:।।

धर्मरूपो धनुर्दिव्यो धर्मशास्त्रात्मचेतन: ।
धर्मराज प्रियकरो      धर्मराज सुपूजित:।।

धर्मराजेष्टवरदो    धर्माभीष्टफलप्रद: ।
नित्यतृप्तस्वभावश्च नित्यकर्मरतस्तथा।।

निजपीडार्तिहारी च निजभक्तेष्टदायक:।
निर्मांसदेहो नीलश्च निजस्तोत्र बहुप्रिय:।।

नलस्तोत्र प्रियश्चैव नलराजसुपूजित: ।
नक्षत्रमण्दलगतो नमतां प्रियकारक:।।

नित्यार्चितपदाम्भोजो निजाज्ञा परिपालक:।
नवग्रहवरो नीलवपुर्नलकरार्चित: ।।

नलप्रियानन्दितश्च नलक्षेत्रनिवासक:।
नलपाक प्रियश्चैव  नलप        ण्जनक्षम: ।।

नलसर्वार्तिहारी च नलेनात्मार्थपूजित: ।
निपाटवीनिवासश्च नलाभीष्टवरप्रद:।।

नलतीर्थसकृत् स्नान सर्वपीडानिवारक: ।
नलेशदर्शनस्याशु  साम्राज्यपदवीप्रद: ।।

नक्षत्रराश्याधिपश्च नीलध्वजविराजित: ।
नित्ययोगरतश्चैव नवरत्नविभूषित:।।

विधा भज्यदेहश्च नवीकृत-जगत्त्रय: ।
नवग्रहाधिपश्चैव  नवाक्षरजपप्रिय: ।।

नवात्मा नवचक्रात्मा नवतत्वाधिपस्तथा ।
नवोदन प्रियश्चैव नवधान्यप्रियस्तथा ।।

निष्कण्टको निस्पृहश्च निरपेक्षो निरामय:।
नागराजार्चिपदो नागाराजप्रियंकर:।।

नागराजेष्टवरदो नागाभरण भूषित: ।
नागेन्द्रगान निरत: नानाभरणभूषित: ।।

नवमित्र स्वरूपश्च नानाश्चर्यविधायक: ।
नानाद्वीपाधिकर्ता च नानालोपिसमावृत:।।

नानारूप जगत् स्रष्टा नानारूपजनाश्रय: ।
नानालोकाधिपश्चैव नानाभाषाप्रियस्तथा।।

नानारूपाधिकारी च नवरत्नप्रियस्तथा।
नानाविचित्रवेषाढ्य: नानाचित्र विधायक: ।।

नीलजीमूतसंकाशो नीलमेघसमप्रभ:।
नीलांचनचयप्रख्य: नीलवस्त्रधरप्रिय: ।।

नीचभाषा प्रचारज्ञो नीचे स्वल्पफलप्रद:।
नानागम विधानज्ञो नानानृपसमावृत:।।

नानावर्णाकृतिश्चैव नानावर्णस्वरार्तव: ।
नानालोकान्तवासी च नक्षत्रत्रयसंयुत: ।।

नभादिलोकसम्भूतो नामस्तोत्रबहुप्रिय:।
नामपारायणप्रीतो नामार्श्चनवरप्रद:।।

नामस्तोत्रैकचित्तश्च नानारोगार्तिभंजन:।
नवग्रहसमाराध्य: न शग्रह भयापह:।।

नवग्रहसुसंपूज्यो     नानावेद      सुरक्षक: ।
नवग्रहाधिराजश्च नवग्रहजपप्रिय:।।

नवग्रहमयज्योति:      नवग्रह       वरप्रद:।
नवग्रहाणामधिपो     नवग्रह     सुपीडित:।।

नवग्रहाधीश्वरश्च नवमाणिक्यशोभित:।
परमात्मा परब्रह्म परमैश्वर्यकारण:।।

प्रपन्नभयहारी च      प्रमत्तासुरशिक्षक:।
प्रासहस्त: पड्गुपादो प्रकाशात्मा प्रतापवान्।।

पावन: परिशुद्धत्मा पुत्र-पौत्र प्रवर्धन: ।
प्रसन्नात् सर्वसुखद: प्रसन्नेक्षण एव च ।।

प्रजापत्य: प्रियकर: प्रणतेप्सितराज्यद:।
प्रजानां जीवहेतुश्च प्राणिनां परिपालक:।।

प्राणरूपी प्राणधारी प्रजानां हितकारक:।
प्राज्ञ: प्रशान्त: प्रज्ञावान् प्रजारक्षणदीक्षित:।।

प्रावृषेण्य: प्राणकारी प्रसन्नोत् सर्ववन्दित:।
प्रज्ञानिवासहेतुश्च पुरुषार्थैकसाधन:।।

अजाकर: प्रानकूल्य: पिंगलाक्ष: प्रसन्नधी:।
प्रपंचात्मा प्रसविता पुराण पुरुषोत्तम:।।

पुराण  पुरुषश्चैव  पुरुहूत:   प्रपंचधृत्।
प्रतिष्ठित: प्रीतिकर: प्रियकारी प्रयोजन:।।

प्रीतिमान् प्रवरस्तुत्य: पुरूरवसमर्चित:।
प्रपंचकारी पुण्यश्च पुरुहूत समर्चित:।।

पाण्डवादि सुसंसेव्य: प्रणव: पुरुषार्थद:।
पयोदसमवर्णश्च पाण्डुपुत्रार्तिभंजन:।।

पाण्डुपुत्रेष्टदाता च पाण्डवानां हितंकर:।
पंचपाण्डवपुत्राणां सर्वाभीष्टफलप्रद:।।

पंचपाण्डवपुत्राणां सर्वारिष्ट निवारक:।
पाण्डुपत्राद्यर्चितश्चपूर्वजश्च प्रपंचभृत्।।

परचक्रप्रभेदी च पाण्डुवेषु  वनप्रद:।
परब्रह्म स्वरूपश्च पराज्ञा परिवर्जित:।।

परात्पर: पाशहन्ता परमाणु प्रपंचकृत्।
पातंगी पुरुषाकार: परशम्भु-समु      व:।।

प्रसन्नात् सर्वसुखद: प्रपंचो वसम्भव: ।
प्रसन्न: परमोदार:     पराहकांरभंजन:।।

पर: परमकारुण्य: परब्रह्म-मयस्तथा ।
प्रपन्नभयहारी च   प्रणतार्तिहरस्तथा।।

अप्रसादकृत् प्रपंचश्च पराशक्ति समुद्भव:।
प्रदानपावनश्चैव प्रशान्तात्मा प्रभाकर: ।।

प्रपंचात्मा प्रपंचो-प्रशमन: पृथिवीपति:।
परशुराम समाराध्य: परशुराम – वरप्रद:।।

परशुराम   चिरंजीविप्रद:   परमसावन: ।
परमहंसस्वरूपश्च    परमहंससुपूजित:।।

पंचनक्षत्राधिपश्च     पंचनक्षत्रसेवित:।
प्रपंच रक्षितश्चैव प्रपंचस्य भयंकर: ।।

फलदानप्रियश्चैव फलहस्त: फलप्रद: ।
फलाभिषेकप्रियश्च फल्गुनस्य वरप्रद:।।

पुटच्छमित पापौघ: फल्गुनेन प्रपूजित:।
फणिराजप्रियश्चैव पुल्लाम्बुज विलोचन:।।

बलिप्रियो बलीबभ्रु: ब्रह्मविष्ण्वीश क्लेशकृत्।
ब्रह्मविष्णीशरूपश्च ब्रह्मशक्रादिदुर्लभ:।।

बासदष्टर्या प्रमेयांगो बिभ्रत् कवच-कुण्डल:।
बहुश्रुतो बहुमति: ब्रह्मण्यो ब्राह्मणप्रिय:।।

बलप्रमथनो ब्रह्मा     बहुरूपो बहुप्रद:।
बालार्कद्युतिमान् बालो बृहव्दक्षो बृहत्तम:।।

ब्रह्मण्डभेदकृंचैव        भक्तसर्वार्थसाधक:।
भव्यो भोक्ता भीतिकृंच-भक्तानुग्रहकारक:।।

भीषणो भैक्षकारी च     भूसुरादि सुपूजित: ।
भोग-भाग्य-प्रदश्चैव भस्मीकृत जगत् त्रय:।।

भयानको भानुसूनु: भूतिभूषित      विग्रह:।
भास्वद्रतो भक्तिमतां सुलभो भ्रकुटीमुख:।।

भवभूत गणैस्स्तुत्यो      भूतसंगसमावृत:।
भ्राजिष्णुर्भगवान् भीमो भक्ताभीष्टवरप्रद:।।

भवभक्तैकचित्तश्च भक्तिगीत-स्तवोन् मुख:।
भूतसन्तोषकारी  च  भक्तानां  चित्तशोधक:।।

भक्तिगम्यो     भयहरो     भावज्ञो     भक्तसुप्रिय:।
भूतिदो   भूतिकृत्   भोज्यो   भूतात्मा   भुवनेश्वर:।।

मन्दो मन्दगतिश्चैव मासमेव प्रपूजित:।
मुचुकुन्द समाराध्यो मुचुकुन्द वरप्रद:।।

Comments
Please join our telegram group for more such stories and updates.telegram channel

Books related to श्री शनि स्तोत्र


चिमणरावांचे चर्हाट
सुधा मुर्ती यांची पुस्तके
नलदमयंती
श्यामची आई
झोंबडी पूल
सापळा
गांवाकडच्या गोष्टी
अश्वमेध- एक काल्पनिक रम्यकथा
कथा: निर्णय
खुनाची वेळ
शिवाजी सावंत
पैलतीराच्या गोष्टी
रत्नमहाल
लोकभ्रमाच्या दंतकथा
मृत्यूच्या घट्ट मिठीत