श्रीगणेशाय नमः ॥ देवा ऊचुः ॥
नमो भैरवदेवाय नित्यायानंदमूर्तये ।
विधिशास्त्रान्तमार्गाय वेदशास्त्रार्थदर्शिने ॥१॥
दिगंबराय कालाय नमः खट्‌वांगधारिणे ।
विभूतिविलसद्भालनेत्रायार्धेदुमालिने ॥२॥
कुमारप्रभवे तुभ्यं बटुकाय महात्मने ।
नमोऽचिंत्यप्रभावाय त्रिशूलायुधधारिणे ॥३॥
नमः खड्‌गमहाधारह्रतत्रैलोक्यभीतये ।
पूरितविश्वाविश्वाय विश्वपालाय ते नमः ॥४॥
भूतवासाय भूताय भूतानां पतये नमः ।
अष्टमूर्ते नमस्तुभ्यं कालकालाय ते नमः ॥५॥
कंकालायातिघोराय क्षेत्रपालाय कामिने ।
कलाकाष्ठादिरूपाय कालाय क्षेत्रवासिने ॥६॥
नमः क्षेत्रजिते तुभ्यं विराजे ज्ञानशालिने ।
विद्यानां गुरवे तुभ्यं विधीनां पतये नमः ॥७॥
नमः प्रपंचदोर्दंड दैत्यदर्प विनाशिने ।
निजभक्तजनोद्दामहर्षप्रवरदायिने ॥८॥
नमो जंभारिमुख्याय नामैश्वर्याष्टदायिने ।
अनंतदुःख-संसारपारावारान्तदर्शिने ॥९॥
नमो जंभाय मोहाय द्वेषायोच्चाटकारिणे ।
वशंकराय राजन्यमौलिन्यस्त निजांध्रये ॥१०॥
नमो भक्तापदां हंत्रे स्मृतिमात्रार्थ दर्शिने ।
आनंदमूर्तये तुभ्यं श्मशाननिलयाय ते ॥११॥
वेतालभूतकूष्मांडग्रहसेवाविलासिने ।
दिगंबराय महते पिशाचाकृतिशालिने ॥१२॥
नमो ब्रह्मादिऽभिर्वंद्य पदरेणुवरायुषे ।
ब्रह्मादिग्रासदक्षाय निफलाय नमो नमः ॥१३॥
नमः काशीनिवासाय नमो दण्डकवासिने ।
नमोऽनंत प्रबोधाय भैरवाय नमो नमः ॥१४॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel