अथ तृतीयोऽध्यायः
इंद्रः पुरा स्वर्गलोके स्थितः शच्या समन्वितः । प्रदोषे नार्चयामास भ्रान्तो देवोत्तमं शिवम् ॥२०२॥
तमुवाच शची देवी पूय्जयस्वेति शंकरम् । तदाऽवगणना तेन कृता तद्ववचनस्य तु ॥२०३॥
इंद्र उवाच
स्वर्गलोकस्य नाथोऽहं पूज्योऽहमखिलैः सुरैः । मम पूज्यतमो लोके कःतिष्ठति वद प्रिये ॥२०४॥
इत्युक्त्वा भोगनिरतः शचीमालिंग्य सादरं । तस्थाविन्द्रः कल्पपुष्पशय्यायां मदनातुरः ॥२०५॥
तदानीं नन्दिकेशस्य भृत्यः कश्चित् समागतः । शिवावगणनावाक्यं शुश्रावेंद्रमुखोद्भवम् ॥२०६॥
ततः सोऽप्यतिरुष्टः सन् शूलं जग्राह पाणिना । इंद्रं ततःस शूलाग्रे प्रोथयामास सत्वरं ॥२०७॥
ततश्च भ्रामयामास शूलाग्रे संन्निवेश्य तम् । पंचाशद्युगपर्यंत चक्रवत् गगनांतरे ॥२०८॥
ततस्तं पातयामास तसा स दूरपर्वते । पतित्वा तत्र देवेन्द्रः तिष्ठ्त्यद्यापि दुःखितः ॥२०९॥
नंदिकेशस्य भृत्येन स्वर्गलोकः समावृतः । इंद्रोऽपि स तपश्चर्यापरोभूत्वाऽधितिष्ठति ॥२१०॥
शंकरस्यावगणना ततः स्वप्नेऽपि सर्वथा । सर्वदेवादिदेवस्य न कर्तव्या जनार्दन ॥२११॥
शिवं त्वनन्यसदृशं येऽन्यदेवसमं विदुः । न ते पतिव्रताजाता जारजास्ते न संशयः ॥२१२॥
अन्यदेवसमं मत्वा शिवं देवोत्तमं प्रभुं । आचन्द्रार्कं अघोरेषु नरकेषु पतिष्यति ॥२१३॥
स मद्यपः स चांडालः स महापातकाश्रयः । मनुते योऽन्यसदृशं देवदेवोत्तमं शिवम् ॥२१४॥
प्राप्तं शिवप्रसादेन विष्णुत्वं च त्वया पुरा । ततस्त्वं सर्वभावेन शंकरं शरणं व्रज ॥२१५॥
नान्यदेवसमः शंभुः शिवो देवोत्तमः प्रभुः । तस्वावगणना विष्णो सर्वनाशाय जायते ॥२१६॥
तस्मात् शंभुं प्रीणयस्व तपसोग्रेण सादरम् । प्रसन्नः पार्वतीनाथः तुभ्यं इष्टं प्रदास्यति ॥२१७॥
शिव उवाच
इत्युक्तः स तया लक्ष्मया तत्रैवोग्रं तपस्तदा । तप्तुं समारभे देवि पंच प्रज्वाल्य पावकान् ॥२१८॥
त्रिकोटियुगपर्यंत तपस्तप्तं च विष्णुना । जिताहारेण तेनैव प्राणान् सम्यक् निरुध्य च ॥२१९॥
प्रसन्नोऽस्मि ततो विष्णोस्तदुग्रतपसा शिवे । प्रसन्ने सति मां विष्णुस्तुष्टाव बहुधा स्तवैः ॥२२०॥
ततः पदं दापितं च विष्णवे रिटितो मया । तत्रोवास महाविष्णुस्त्यक्त्वा दुःखानि सर्वथा ॥२२१॥
तदाप्रभृति विष्णुर्मां अप्रमादेन सादरं । पूजयत्यतियत्‍नेन सर्वकालेष्वतंद्रित ॥२२२॥
॥इति श्रीकालभैरवमाहात्म्ये विष्णु गर्व परिहारो नाम तृतियोऽध्यायः ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
Please join our telegram group for more such stories and updates.telegram channel

Books related to काळभैरव


चिमणरावांचे चर्हाट
नलदमयंती
सुधा मुर्ती यांची पुस्तके
श्यामची आई
झोंबडी पूल
सापळा
कथा: निर्णय
अश्वमेध- एक काल्पनिक रम्यकथा
गांवाकडच्या गोष्टी
खुनाची वेळ
रत्नमहाल
पैलतीराच्या गोष्टी
शिवाजी सावंत
लोकभ्रमाच्या दंतकथा
अजरामर कथा