१७३ - दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः 
१७४ - प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः
१७५ - उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे
१७६ - अवाग्भवमवाचीनमुदीचीचीनमुदग्भवम्
१७७ - प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु
१७८ - इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्
१७९ - कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात्
१८० - रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः
१८१ - बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः
१८२ - ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः
१८३ - पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः
१८४ - करिण्योऽभ्रमुकपिलापिङ्गलाऽनुपमाः क्रमात्
१८५ - ताम्रकर्णी शुभ्रदन्ती चाऽङ्गना चाऽञ्जनावती
१८६ - क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्
१८७ - अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्
१८८ - अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः
१८९ - धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत्
१९० - घनजीमूतमुदिरजलमुग्धूमयोनयः
१९१ - कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्
१९२ - स्तनितं गर्जितम् मेघनिर्घोषे रसिताऽदि च
१९३ - शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा
१९४ - तडित्सौदामिनी विद्युच्च्ञ्चला चपला अपि
१९५ - स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः
१९६ - इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम्
१९७ - वृष्टिवर्षं तद्विघातेऽवग्राहाऽवग्रहौ समौ
१९८ - धारासम्पात आसारः शीकरोम्बुकणाः स्मृताः
१९९ - वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्
२०० - अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्
२०१ - अपिधानतिरोधानपिधानाच्छादनानि च
२०२ - हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः
२०३ - विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः
२०४ - अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः
२०५ - द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः
२०६ - कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु
२०७ - भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशके
२०८ - चन्द्रिका कौमुदी ज्योत्स्ना प्रसाद्स्तु प्रसन्नता
२०९ - कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्
२१० - सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्च्छविः
 

Please join our telegram group for more such stories and updates.telegram channel