२५१ - कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः 
२५२ - प्रतिपद् द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः
२५३ - घस्रो दिनाऽहनी वा तु क्लीबे दिवसवासरौ
२५४ - प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि
२५५ - व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते
२५६ - प्रभातं च दिनान्ते तु सायं संध्या पितृप्रसूः
२५७ - प्राह्णापराह्णमध्याह्नस्त्रिसंध्यमथ शर्वरी
२५८ - निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा
२५९ - विभावरी तमस्विन्यौ रजनी यामिनी तमी
२६० - तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयाऽन्विता
२६१ - आगामिवर्तमानार्हयुक्तायां निशि पक्षिणी
२६२ - गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम्
२६३ - अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ
२६४ - स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम्
२६५ - पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा
२६६ - कलाहीने साऽनुमतिः पूर्णे राका निशाकरे
२६७ - अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः
२६८ - सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः
२६९ - उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च
२७० - सोपप्लवोपरक्तौ द्वौ अग्न्युत्पात उपाहितः
२७१ - एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ
२७२ - अष्टादश निमेषास्तु काष्टा त्रिंशत् तु ताः कला
२७३ - तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशाऽस्त्रियाम्
२७४ - ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च
२७५ - पक्षौ पूर्वाऽपरौ शुक्लकृष्णौ मासस्तु तावुभौ
२७६ - द्वौ द्वौ मार्गादि मासौ स्यादृतुस्तैरयनं त्रिभिः
२७७ - अयने द्वे गतिरुदग्दक्षिणाऽर्कस्य वत्सरः
२७८ - समरात्रिदिवे काले विषुवद्विषुवं च तत्
२७९ - पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा
२८० - नाम्ना स पौषो माघाद्याश्चैवमेकादशाऽपरे
२८१ - मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः
२८२ - पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने
२८३ - स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः
२८४ - वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्
२८५ - आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः
२८६ - स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः
२८७ - स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तुकार्तिके
२८८ - बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्
२८९ - वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः
२९० - निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः
 

Please join our telegram group for more such stories and updates.telegram channel