४०७ - निषादर्षभगान्धारषड्जमध्यमधैवताः 
४०८ - पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः 
४०९ - काकली तु कले सूक्ष्मे ध्वनी तु मधुराऽस्फुटे
४१० - कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु
४११ - नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः
४१२ - स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते 
४१३ - समन्वितलयस्त्वेकतालो वीणा तु वल्लकी
४१४ - त्रिपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी
४१५ - ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्
४१६ - वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् 
४१७ - चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्
४१८ - मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः
४१९ - स्याद् यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्
४२० - आनकः पटहोऽस्त्री स्यात् कोणो वीणादिवादनम्
४२१ - वीणादण्डः प्रवालः स्यात् ककुभस्तु प्रसेवकः
४२२ - कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्
४२३ - वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः
४२४ - मर्दलः पणवोऽन्ये च नर्तकीलासिके समे
४२५ - विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्
४२६ - तालः कालक्रियामानं लयः साम्यममथास्त्रियाम्
४२७ - ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने
४२८ - तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्
४२९ - भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः
४३० - स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाञ्जुका
४३१ - भगिनीपतिरावुत्तो भावो विद्वानथावुकः
४३२ - जनको युवराजस्तु कुमारो भर्तृदारकः
४३३ - राजा भट्टारको देवस्तत्सुता भर्तृदारिका
४३४ - देवी कृताभिषेकायामितरासु तु भट्टिनी
४३५ - अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः
४३६ - अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु मारिषः
४३७ - अत्तिका भगिनी ज्येष्ठा निष्ठा निर्वहणे समे
४३८ - हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति
४३९ - अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाऽभिनयौ समौ
४४० - निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके
 

Please join our telegram group for more such stories and updates.telegram channel