३६०) इति कान्ताः
३६१) मयूखस् त्विट्करज्वालास्वलिबाणौ शिलीमुखौ
३६२) शङ्खो निधौ ललटाऽस्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम्
३६३) धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ
३६४) इति खान्ताः
३६५) आशुगौ वायुविशिखौ शराऽर्कविहगाः खगाः
३६६) पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः
३६७) पशवोऽपि मृगा वेगः प्रवाहजवयोरपि
३६८) परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि
३६९) गजेऽपि नागमातङ्गावपाङ्गस् तिलकेऽपि च
३७०) सर्गः स्वभावनिर्मोक्षनिश्चयाऽध्यायसृष्टिषु
३७१) योगः संनहनोपायध्यानसंगतियुक्तिषु
३७२) भोगः सुखे स्त्र्यादिभृतावहेश् च फणकाययोः
३७३) चातके हरिणे पुंसि सारङ्गः शवले त्रिषु
३७४) कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे
३७५) यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु
३७६) स्वर्गेषुपशुवाग्वज्र दिङ्नेत्रधृणिभूजले
३७७) लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर् लिङ्गं चिह्न शेफसोः
३७८) शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः
३७९) भगं श्रीकाममाहात्म्यवीर्ययत्नाऽर्ककीर्तिषु
३८०) इति गान्ताः
३८१) परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये
३८२) मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम्
३८३) त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यमृद्भेददृग्रुजः
३८४) इति घान्ताः
३८५) विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः
३८६) मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु
३८७) अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्
३८८) इति चान्ताः
३८९) प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबक हारयोः
३९०) परिधानाऽञ्चले कच्छो जलप्रान्ते त्रि लिङ्गकः
३९१) इति क्षेपकच्छान्ताः
३९२) केकि तार्क्ष्यावहिभुजौ दन्तविप्राऽण्डजा द्विजाः
३९३) अजा विष्णुहरच्छागा गोष्ठाऽध्वनिवहा व्रजाः
३९४) धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम्
३९५) वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना
३९६) समे क्ष्माऽशे रणेऽप्याजिः प्रजा स्यात् संततौ जने
३९७) अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु
 

Please join our telegram group for more such stories and updates.telegram channel