१४१) उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः
१४२) कोविदारे चमरिकः कुद्दालो युगपत्रकः
१४३) सप्तपर्णो विशालत्वक् शारदो विषमच्छदः
१४४) आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः
१४५) आरेवतव्याधिघातकृतमालसुवर्णकाः
१४६) स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः
१४७) वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः
१४८) पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः
१४९) पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः
१५०) तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः
१५१) वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ
१५२) आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ
१५३) वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः
१५४) पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे
१५५) अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः
१५६) पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे
१५७) रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः
१५८) द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे
१५९) शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः
१६०) रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ
१६१) बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि
१६२) प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः
१६३) गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ
१६४) आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः
१६५) कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः
१६६) शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः
१६७) राजादनं प्रियालः स्यात्सन्नकद्रुर्धनुःपटः
१६८) गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका
१६९) श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः
१७०) कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले
१७१) सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः
१७२) विकङ्कतः सुवावृक्षो ग्रन्थिलो व्याघ्रपादपि
१७३) ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका
१७४) तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके
१७५) काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके
१७६) गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ
१७७) तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ
१७८) श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ
१७९) क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः
१८०) तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च
 

Please join our telegram group for more such stories and updates.telegram channel